Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12857
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,16(1) Der ausgekratzte Rest des Breis
teṣāṃ vā ubhayeṣām indraḥ prāvasat // (1) Par.?
te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti // (2) Par.?
ṛṣabham āhvayanti // (3) Par.?
indraṃ vā etaṃ nihvayante // (4) Par.?
ruvatho vaṣaṭkāraḥ // (5) Par.?
atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti // (6) Par.?
I 10,16(2) Der ausgekratzte Rest des Breis 2
savatsā gāvo vasanti sākamedhatvāya // (7) Par.?
stry aśnāti sākamedhatvāya // (8) Par.?
yat strī nāśnīyād asākamedhāḥ syuḥ // (9) Par.?
atha yat stry aśnāti sākamedhatvāya // (10) Par.?
nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti // (11) Par.?
nirṛtir hi strī // (12) Par.?
nirṛtigṛhītā vai darviḥ // (13) Par.?
taptaṃ hy avacarati // (14) Par.?
eṣa khalu vai striyā hasto yad darviḥ // (15) Par.?
yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate // (16) Par.?
I 10,16(3) Der Opferkuchen fr die Maruts Krīḍis
sa vai śvobhūte vṛtraṃ hantum upaplāyata // (17) Par.?
taṃ marutaḥ parikrīḍanta āsan // (18) Par.?
te 'syāptvā vyanayan // (19) Par.?
te 'bhyadharṣayan // (20) Par.?
tasmāt krīḍayaḥ // (21) Par.?
te vai saṃyattā āsan // (22) Par.?
te devā asurāṇāṃ param antaṃ na parāpaśyan // (23) Par.?
te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso vā ima iti // (24) Par.?
tebhyo vā etaṃ bhāgaṃ niravapan // (25) Par.?
tato vā ajayan // (26) Par.?
taj jitvā eva // (27) Par.?
eṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ // (28) Par.?
sākaṃ raśmibhiḥ pracarati vijityai // (29) Par.?
devā vai vṛtraṃ hataṃ na vyajānan // (30) Par.?
taṃ marutaḥ krīḍayo 'dhyakrīḍan // (31) Par.?
tasmāt krīḍayaḥ // (32) Par.?
I 10,16(4) Die weiteren Opfergaben
athaitāni pañca havīṃṣi saṃtatyai // (33) Par.?
athaiṣa aindrāgnaḥ // (34) Par.?
indrāgnī evāsmai vajram anvabibhṛtām // (35) Par.?
indrāgnī asmai vajram abhyavahatām // (36) Par.?
athaiṣa aindraḥ // (37) Par.?
uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā / (38.1) Par.?
tad uddhāra evāsyaiṣa bhāga eva // (38.2) Par.?
tasmād rājā saṃgrāmaṃ jitvodājam udajate // (39) Par.?
athaiṣa vaiśvakarmaṇaḥ // (40) Par.?
viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā // (41) Par.?
athaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya // (42) Par.?
Duration=0.065305948257446 secs.