Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 22.1 kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet /
BhāMañj, 1, 37.2 ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ /
BhāMañj, 1, 128.2 śāpādetāṃ daśāṃ yātau supratīkavibhāvasū //
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 1, 166.1 śrutametanmayā pūrvaṃ bālena bhujagādhipa /
BhāMañj, 1, 213.1 sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ /
BhāMañj, 1, 236.1 niśamyaitanmahībhartuḥ provāca munikanyakā /
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 318.1 eṣa daityānparityajya vrajāmīti nigadya saḥ /
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 403.2 apatyānāṃ padametadvāmaṃ tu dayitāspadam //
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 422.2 tadarthaṃ kṣīramicchāmi haraitāṃ surabhiṃ balāt //
BhāMañj, 1, 445.1 satyasaṃdha pratijñaiṣā tava tāvadanaśvarī /
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 494.3 ācaturdaśavarṣāntād ityeṣā satkṛtā sthitiḥ //
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 738.2 kimetaditi papraccha kuntī tacca yudhiṣṭhiram //
BhāMañj, 1, 759.2 bāhūpadhānā vipine yadaite 'pyatra śerate //
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 1, 773.2 vibodhayaitānrakṣāmi nītvā vyomnā vanāntaram //
BhāMañj, 1, 780.2 jāne sahaitaistvamapi prayātā yamamandiram //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 1041.1 ete 'sya bhrātaraḥ śūrā duḥśāsanapuraḥsarāḥ /
BhāMañj, 1, 1049.1 somadattasutāścaite bhūrirbhūriśravāḥ śalaḥ /
BhāMañj, 1, 1050.1 ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ /
BhāMañj, 1, 1055.1 dhruvaṃ jatugṛhānmuktā bhāntyete labdhayauvanāḥ /
BhāMañj, 1, 1117.2 kathametāṃ sthitiṃ dharmyāṃ helayā hātumarhasi //
BhāMañj, 1, 1137.2 kaścidete yathā nāhaṃ bhaviṣyāmīti śaṅkitaḥ //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1177.1 yuktyā saṃvriyatām etad bandhuvairam upasthitam /
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 1, 1313.2 ityete pañca pāñcālyā babhūvurbalaśālinaḥ //
BhāMañj, 1, 1377.2 etau na jetuṃ samare śakyau śakraśatairapi //
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 11.1 śrutvaitadūce halabhṛtkailāsadhavalacchaviḥ /
BhāMañj, 5, 12.1 yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ /
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 121.1 śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ /
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 138.1 etacchrutvāvadatkṣattā rājankiṃ paritapyase /
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 237.1 vaicitravīryaḥ śrutvaitadviṣaṇṇaḥ punarabravīt /
BhāMañj, 5, 245.2 senāgragā mamaiteṣāṃ tulyaḥ pārtheṣu mṛgyatām //
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 5, 278.1 etadākarṇya kaunteyaḥ punaḥ keśavamabravīt /
BhāMañj, 5, 287.1 etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata /
BhāMañj, 5, 291.2 garbhavāsavinirmuktā iva naite smaranti tam //
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 5, 360.1 parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ /
BhāMañj, 5, 380.1 acchācchanirjharasyandicchatram etajjalaprabhoḥ /
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
BhāMañj, 5, 383.1 hiraṇyapurametacca daityānāṃ balaśālinām /
BhāMañj, 5, 384.1 ayaṃ sauparṇalokaśca yatraite garuḍātmajāḥ /
BhāMañj, 5, 391.1 tadākarṇyāryako 'vādītsaṃbandhaḥ ślāghya eṣa naḥ /
BhāMañj, 5, 392.3 paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati //
BhāMañj, 5, 399.1 viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā /
BhāMañj, 5, 459.1 śrutvaitadgāḍhasaṃrambho jagāda dhṛtarāṣṭrajaḥ /
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 545.1 śrutvaitadarjuno 'vādīd asaṃrambhaḥ smitottaram /
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 5, 591.1 etānsarvānahaṃ yotsye guptāngāṇḍīvadhanvanā /
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 5, 608.1 eṣo 'haṃ kauravakṣetraṃ gatvā śāntanavaṃ svayam /
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 5, 668.2 āsthā kā tatra martyeṣu yatraitattulyamudyatam //
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 46.1 sarvavedeṣu viduṣāmetadeva prayojanam /
BhāMañj, 6, 54.1 śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ /
BhāMañj, 6, 63.2 tasmānnotsāhayedetānpaṅgūnvegagatāniva //
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 6, 73.2 yuge yuge bhavāmyeṣa vināśāya durātmanām //
BhāMañj, 6, 74.1 akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
BhāMañj, 6, 86.1 iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye /
BhāMañj, 6, 88.2 ajñānapihite jñāne kiṃ tveṣā karmavāsanā //
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 6, 98.2 etadākarṇya kaunteyaḥ punaḥ papraccha keśavam //
BhāMañj, 6, 108.2 kimetadbrahma bhagavannadhiyajñaḥ kimucyate //
BhāMañj, 6, 118.1 adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram /
BhāMañj, 6, 125.1 śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 160.2 guṇairetaiḥ parityaktā bhajante sukhamakṣayam //
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 257.1 etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 325.1 sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ /
BhāMañj, 6, 326.1 devau kṛṣṇārjunāvetau na jeyau tridaśairapi /
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 6, 395.1 eṣa vṛddho nirīhaśca sapakṣaśca dhanaṃjaye /
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 453.1 uktvaitadbāṇajālena pārṣataḥ samapūrayat /
BhāMañj, 6, 473.2 naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ //
BhāMañj, 6, 474.2 ete te vajrasaṃsparśā nivātakavacacchidaḥ //
BhāMañj, 6, 483.1 śrutvaitatparamaṃ yogamāsasāda suravrataḥ /
BhāMañj, 6, 487.1 śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ /
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 7, 44.2 ete māmabhivāñchanti yoddhuṃ saṃgharṣaśālinaḥ //
BhāMañj, 7, 83.1 etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ /
BhāMañj, 7, 101.2 śrutvaitadavadatpārthaṃ mānayangaruḍadhvajaḥ //
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 148.1 śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
BhāMañj, 7, 148.2 eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā //
BhāMañj, 7, 191.1 sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt /
BhāMañj, 7, 196.1 aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ /
BhāMañj, 7, 197.2 śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata //
BhāMañj, 7, 246.1 jayadratho vadatyeṣa dinamekamalakṣitaḥ /
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 7, 310.2 praviśantyeṣa bībhatsuṃ vrajāmi yadi pṛṣṭhataḥ //
BhāMañj, 7, 313.1 tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
BhāMañj, 7, 330.2 pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho //
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 344.2 pratiyogaṃ ca jāne 'haṃ kṛtsnametadvināśane //
BhāMañj, 7, 383.1 śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ /
BhāMañj, 7, 399.1 etattāvatkṛtaṃ karma śaineyenātimānuṣam /
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 513.1 eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ /
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 7, 554.1 śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ /
BhāMañj, 7, 583.2 hatvaitānsapta gāndhārānavadhītsubalātmajān //
BhāMañj, 7, 591.2 pātayāmyeṣa samare śaktyā vāsavadattayā //
BhāMañj, 7, 642.1 uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 7, 688.1 śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 7, 722.1 śrutvaitadarjune karṇau pidhāyādhomukhasthite /
BhāMañj, 7, 739.2 kimetaditi papraccha sāśrunetraṃ suyodhanam //
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 7, 774.1 eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 7, 794.1 sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ /
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 8, 60.2 taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ //
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 68.2 kudeśajasya vā naitattava kauṭilyamadbhutam //
BhāMañj, 8, 82.1 śrutvaitanmadrarājena kathitaṃ marmadāraṇam /
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 8, 96.1 ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 8, 142.2 etadākarṇya bībhatsurmarmaṇīva samāhataḥ //
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 8, 157.2 tasmādetadvadhāyādya nivṛtto bhava phalguṇa //
BhāMañj, 8, 187.1 etadākarṇya vijayo vellanmukharakaṅkaṇaḥ /
BhāMañj, 8, 206.1 etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ /
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 9, 38.1 etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ /
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 10, 21.1 udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā /
BhāMañj, 10, 63.1 ajātaśatruḥ śrutvaitatsaha pāñcālasainikaiḥ /
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 11, 14.1 dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
BhāMañj, 11, 36.2 gṛhāṇa khaḍgametena dārayaitānaśaṅkitaḥ //
BhāMañj, 11, 36.2 gṛhāṇa khaḍgametena dārayaitānaśaṅkitaḥ //
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 12, 21.1 paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān /
BhāMañj, 12, 24.1 labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
BhāMañj, 12, 27.1 eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
BhāMañj, 12, 47.2 virāṭapatnyo yāntyetā rudantyaḥ patyurantikam //
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 12, 57.2 rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā //
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 12, 68.1 itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
BhāMañj, 12, 69.2 etāḥ komalakāminyaḥ śocanti śaśirociṣam //
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 23.1 kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ /
BhāMañj, 13, 28.1 śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat /
BhāMañj, 13, 29.2 tasmāttavaitatparyante vināśamupayāsyati //
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 47.1 tyajāmyāyāsavirasām etāṃ kutsitajīvikām /
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 82.1 anutsāhena te paśya likhantyete mṛṣā bhuvam /
BhāMañj, 13, 82.2 yadetairduṣkaraṃ karma samare kṛtamojasā //
BhāMañj, 13, 84.1 praṇayairmānayaiteṣāmabhinandya parākramam /
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 150.1 ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ /
BhāMañj, 13, 164.1 ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ /
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 196.2 edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ //
BhāMañj, 13, 219.1 śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ /
BhāMañj, 13, 262.2 śastraṃ tathāśmato yāni kṣayamete svajanmasu //
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 339.1 etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata /
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 382.2 tamevāpacite kāle hanyādeṣa nayakramaḥ //
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 436.1 ete viśanti māṃ vṛkṣā hṛtāḥ kūlaṃkaṣairjalaiḥ /
BhāMañj, 13, 439.1 etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ /
BhāMañj, 13, 445.3 bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 475.1 etadeva hitaṃ vipra sarveṣāmapi dehinām /
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 484.2 yātaṃ vittaṃ ca tanmūlaṃ balaṃ caitannibandhanam //
BhāMañj, 13, 485.1 eteṣu surarājasya praviṣṭeṣu kramādvapuḥ /
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 554.1 evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu /
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 587.2 suverarājaḥ śrutvaitadbhāradvājena bhāṣitam /
BhāMañj, 13, 598.2 etaccintayatastasya kṛṣṇarātriḥ pravartitā //
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
BhāMañj, 13, 602.2 viśvāmitro niśamyaitattamūce durbalasvaraḥ //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 613.1 dharmasūnurniśamyaitadbhīṣmaṃ papraccha vismitaḥ /
BhāMañj, 13, 614.1 etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ /
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
BhāMañj, 13, 619.2 pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati //
BhāMañj, 13, 635.1 śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām /
BhāMañj, 13, 649.1 dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ /
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
BhāMañj, 13, 690.1 na hyetadbhakṣyate hema vane vigatavikriye /
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 729.2 etatpṛṣṭaḥ kṣitibhujā dhyātvā śāntanavo 'vadat /
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 745.1 etaddharmasutaḥ śrutvā punaḥ śantanunandanam /
BhāMañj, 13, 751.2 paśyan asāratām etānnānuśocāmi nirvyathaḥ //
BhāMañj, 13, 756.1 etāmājagarīṃ vṛttimāśritya vimalāśayaḥ /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 776.1 bhīṣmo 'bravīdetadeva purā kailāsaśekhare /
BhāMañj, 13, 790.1 etadākarṇya kaunteyaḥ pitāmahamabhāṣata /
BhāMañj, 13, 799.1 tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum /
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 13, 830.1 sargasthitivināśānāmityeṣa kila kāraṇam /
BhāMañj, 13, 837.1 saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ /
BhāMañj, 13, 847.1 ete śabdādayaḥ pañca yeṣu tattvārthaniścayaḥ /
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 863.2 pramattā nayasampannā yāntyete heturatra kaḥ //
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 884.1 kiṃ na viplāvayantyetā hariṇyaḥ śīghragāḥ kṣaṇam /
BhāMañj, 13, 889.1 tasyaitadvadataḥ kāyāllalanāṃ lalitākṛtim /
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
BhāMañj, 13, 921.2 nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām //
BhāMañj, 13, 940.1 śrutveti bhīṣmaṃ papraccha ya ete pṛthivīśvarāḥ /
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 945.2 apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati //
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
BhāMañj, 13, 974.1 rājandharmagatiḥ sūkṣmā kimete dasyavastvayā /
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 985.1 syūmaraśmirniśamyaitatprovāca kriyayā punaḥ /
BhāMañj, 13, 1063.2 sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam //
BhāMañj, 13, 1082.2 varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ //
BhāMañj, 13, 1083.1 jetumicchasi cedasmānsiddho mānastadeṣa te /
BhāMañj, 13, 1091.1 vikalpaṃ pṛcchato naiṣā muktatā tava śobhate /
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1113.1 na yāvadetattāruṇyaṃ galatyanupalakṣitam /
BhāMañj, 13, 1155.1 sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet /
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1214.2 madīyaṃ dhāma yāto 'sāvityetadapi kautukam //
BhāMañj, 13, 1217.1 cyavanānnāradenaitattasmājjambhaladviṣā /
BhāMañj, 13, 1223.1 śrutvā yudhiṣṭhireṇaitadvaktuṃ śantanunandanaḥ /
BhāMañj, 13, 1228.1 śrutvaitallubdhakavaco vivignā prāha gautamī /
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1270.2 dvidhātmānaṃ vibhajyaiṣā yogenaughavatī nadī /
BhāMañj, 13, 1289.1 maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ /
BhāMañj, 13, 1298.1 etadeva śṛgālena pṛṣṭaḥ provāca vānaraḥ /
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 13, 1308.1 śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ /
BhāMañj, 13, 1315.1 etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ /
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1341.1 śrutvaitaddharmatanayaḥ punargāṅgeyamabravīt /
BhāMañj, 13, 1345.3 prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā //
BhāMañj, 13, 1400.2 naitāḥ kulānurodhena nivartante na cerṣyayā //
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 13, 1429.1 etadaṅgirasā proktaṃ niśamya kila gautamaḥ /
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1527.1 śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā /
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1591.1 etaduktvā parityajya sthālīṃ te kānanaṃ yayuḥ /
BhāMañj, 13, 1602.1 etadatriprabhṛtayaḥ śrutvā te munayaḥ kramāt /
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 13, 1650.1 etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ /
BhāMañj, 13, 1691.1 evametatpriyāḥ prāṇā duḥkhināmapi dehinām /
BhāMañj, 13, 1695.1 etacchrutvā munivacastaṃ kīṭaḥ pratyabhāṣata /
BhāMañj, 13, 1697.2 muhūrtamapi labhyante naite meruśatairapi //
BhāMañj, 13, 1706.1 kiṃtu sarvamatītyaitaddānameva viśiṣyate /
BhāMañj, 13, 1719.2 pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti //
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
BhāMañj, 13, 1739.1 etacchrutvā munivaco dvārakāmetya keśavaḥ /
BhāMañj, 13, 1751.1 śrutvaitatprayataḥ kṛṣṇaṃ vanditvā dharmanandanaḥ /
BhāMañj, 13, 1762.2 ete krodhaprasādābhyāṃ jīvayanti dahanti ca //
BhāMañj, 13, 1767.1 etatkṛṣṇavacaḥ śrutvā pārthaḥ śāntanavātpunaḥ /
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
BhāMañj, 14, 9.2 etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ //
BhāMañj, 14, 13.2 śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 67.2 ātmānaṃ sa parijñāya satyāmetāṃ bhavasthitim //
BhāMañj, 14, 77.1 etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī /
BhāMañj, 14, 78.1 śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ /
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
BhāMañj, 14, 125.1 etasmin eva samaye saubhadramahiṣī sutam /
BhāMañj, 14, 130.1 karuṇārdro niśamyaitadbhagavānbhūtabhāvanaḥ /
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 14, 171.2 ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham //
BhāMañj, 14, 172.1 śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā /
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
BhāMañj, 15, 23.2 tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam //
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /
BhāMañj, 16, 68.2 putra kālavilāsānāṃ sarvametadvijṛmbhitam //
BhāMañj, 17, 13.2 kasmādeṣā tapoyogaṃ tyaktvā pañcatvamāgatā //
BhāMañj, 17, 14.1 dharmasūnurniśamyaitad anāvṛttamukho 'vadat /
BhāMañj, 17, 16.1 eṣa prajñābhimānena jaḍaṃ jagadamanyata /
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //
BhāMañj, 17, 19.1 śūramānī cacāraiṣa śithilaṃ samarāṅgane /
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 18, 15.2 śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ //
BhāMañj, 18, 17.1 yairete dharmaniratāḥ kleśe 'sminsamupekṣitāḥ /
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
BhāMañj, 18, 23.1 asatyametanmāyeyaṃ mayaiveha pradarśitā /
BhāMañj, 18, 23.2 etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām //
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
BhāMañj, 19, 36.2 ādirājasya jayinaḥ karma yasyaitadadbhutam //