Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
ekacchatrāṃ mahīṃ rājñi praśāsati yudhiṣṭhire / (2.1) Par.?
nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ // (2.2) Par.?
yaśasā dharmavīrasya tasya vyāpte jagattraye / (3.1) Par.?
rāghavādikathābandheṣvabhūn mandācaro janaḥ // (3.2) Par.?
dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā / (4.1) Par.?
satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā // (4.2) Par.?
rājñaḥ ṣaḍrasavaicitryaveśavāravidhāyinaḥ / (5.1) Par.?
bhojane dhṛtarāṣṭrasya sa sūdānsvayamaikṣata // (5.2) Par.?
tacchāsanānnāpriyāṇi kuruvṛddhasya pāṇḍavāḥ / (6.1) Par.?
aślīlaṃ dadataḥ sarve prativādaṃ pracakrire // (6.2) Par.?
rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ / (7.1) Par.?
iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ // (7.2) Par.?
aho vratavatastasya jāpinaḥ kṣitiśāyinaḥ / (8.1) Par.?
jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ // (8.2) Par.?
evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām / (9.1) Par.?
kāle pravāhini yayuḥ samāḥ pañcādhikā daśa // (9.2) Par.?
kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān / (10.1) Par.?
cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ // (10.2) Par.?
dhṛtarāṣṭro jitakrodhastadākarṇya vadhūsakhaḥ / (11.1) Par.?
vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ // (11.2) Par.?
tatastasyātinirvedād bhāvabhramaparāṅmukham / (12.1) Par.?
babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ // (12.2) Par.?
viyogaśatadagdhānāmavamānaviṣāśinām / (13.1) Par.?
sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ // (13.2) Par.?
sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ / (14.1) Par.?
uvāca niyamakṣāmo damopaśamamanthanam // (14.2) Par.?
varṇāśramaguro rājannanujānīhi pārtha mām / (15.1) Par.?
daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam // (15.2) Par.?
iyaṃ bhavasukhāsvādaratistatparacetasām / (16.1) Par.?
nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate // (16.2) Par.?
spṛśa māṃ puṇyagandhena vapuṣā dharmanandana / (17.1) Par.?
svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ // (17.2) Par.?
kośadurgabalādāne kurvīthā yatnamuttamam / (18.1) Par.?
gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ // (18.2) Par.?
ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam / (19.1) Par.?
kampamānatanurvṛddho babhūva gamanotsukaḥ // (19.2) Par.?
taṃ sāśrulocano rājā yayāce racitāñjaliḥ / (20.1) Par.?
māmutsṛjya kathaṃ nāma gantumarhasi kānanam // (20.2) Par.?
tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe / (21.1) Par.?
vītarāgasya te tāta gṛheṣveva tapovanam // (21.2) Par.?
iti tenārthyamāno 'pi bubudhe na yadā sa tat / (22.1) Par.?
tadā satyavatīsūnurmuniḥ svayamupāyayau // (22.2) Par.?
sa dharmarājamabhyetya babhāṣe jñānalocanaḥ / (23.1) Par.?
tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam // (23.2) Par.?
śrutasya vayaso buddhervivekasya kulasya ca / (24.1) Par.?
supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam // (24.2) Par.?
jarāśubhreṣu keśeṣu praśānte viṣayādare / (25.1) Par.?
tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām // (25.2) Par.?
ityuktvāntarhite vyāse viṣaṇṇena mahībhujā / (26.1) Par.?
kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ // (26.2) Par.?
sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam / (27.1) Par.?
mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam // (27.2) Par.?
dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ / (28.1) Par.?
bhīmastu kopatāmrākṣo dhanaṃjayamabhāṣata // (28.2) Par.?
kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam / (29.1) Par.?
kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe // (29.2) Par.?
yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ / (30.1) Par.?
vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane // (30.2) Par.?
iti bruvāṇamasakṛnnivārya pavanātmajam / (31.1) Par.?
naitadvācyaṃ punariti provāca śvetavāhanaḥ // (31.2) Par.?
atha pratasthe gāndhāryā saha rājāmbikāsutaḥ / (32.1) Par.?
gāvalganisakhaḥ paurānāmantrya vidurānugaḥ // (32.2) Par.?
putrairudaśrunayanaiḥ snuṣābhiścārthitā bhṛśam / (33.1) Par.?
kuntī tapovanaruciṃ nātyajaddevarānugā // (33.2) Par.?
athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ / (34.1) Par.?
rājarṣijuṣṭaṃ vipinaṃ viveśa viśadāśayaḥ // (34.2) Par.?
tatra rājarṣivaryeṇa śatayūpena saṃgataḥ / (35.1) Par.?
jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ // (35.2) Par.?
taṃ tīvraniyamakṣāmaṃ nāradādyā maharṣayaḥ / (36.1) Par.?
kṛtakṛtyatayā prāptaṃ draṣṭavyā draṣṭumāyayuḥ // (36.2) Par.?
sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ / (37.1) Par.?
nidhāya kānanopānte caturaṅgaṃ mahadbalam // (37.2) Par.?
apanītasitacchattracāmarāḥ pādacāriṇaḥ / (38.1) Par.?
tapovanaṃ praviviśurdhṛtarāṣṭreṇa sevitam // (38.2) Par.?
te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā / (39.1) Par.?
viṣaṇṇāḥ prayayurmūrcchāṃ snāyuśeṣānvilokya tān // (39.2) Par.?
dhṛtarāṣṭro 'pi rājānaṃ saṃjayena niveditam / (40.1) Par.?
papraccha kuśalaṃ kośe paure janapade tathā // (40.2) Par.?
tapovṛddhiṃ tataḥ pṛṣṭvā kuruvṛddhaṃ yudhiṣṭhiraḥ / (41.1) Par.?
viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt // (41.2) Par.?
vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ / (42.1) Par.?
viduro 'sminvane putra dṛśyate na ca dṛśyate // (42.2) Par.?
ityukte dhṛtarāṣṭreṇa samabhyāyādyadṛcchayā / (43.1) Par.?
viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ // (43.2) Par.?
āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat / (44.1) Par.?
tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ // (44.2) Par.?
dṛśyaḥ kvacidadṛśyaśca vidurastamanādarāt / (45.1) Par.?
apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā // (45.2) Par.?
sa vṛkṣamūlamāśritya jñānadeho jvalanniva / (46.1) Par.?
ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā // (46.2) Par.?
nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ / (47.1) Par.?
netraprāṇendriyaiḥ kṣipraṃ tameva sahasāviśat // (47.2) Par.?
dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ / (48.1) Par.?
vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ // (48.2) Par.?
dagdhumabhyudyataṃ kṣatturatha tatra kalevaram / (49.1) Par.?
yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan // (49.2) Par.?
tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ / (50.1) Par.?
nivedya tasthau nirduḥkhaḥ sānujo māturantike // (50.2) Par.?
phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm / (51.1) Par.?
prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam // (51.2) Par.?
rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam / (52.1) Par.?
dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam // (52.2) Par.?
vyāso 'pi dharmatanayaṃ saṃbhāvya racitāñjalim / (53.1) Par.?
yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat // (53.2) Par.?
arthitaḥ kṣatravṛddhena gāndhāryā pṛthayā tayā / (54.1) Par.?
paralokagatānsarvānbhūpālānsaha kauravaiḥ // (54.2) Par.?
adarśayatkurustrīṇāṃ vyāsaḥ svarganadījale / (55.1) Par.?
sādhvyo 'pi tānanuyayurvimānaistyaktavigrahāḥ // (55.2) Par.?
atha dharmātmajo rājā tatra saptarṣisevite / (56.1) Par.?
māsaṃ sthitvā puraṃ prāyātkuruvṛddhena coditaḥ // (56.2) Par.?
rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ / (57.1) Par.?
akāma iva kṛcchreṇa rājadhānīṃ samāviśat // (57.2) Par.?
atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ / (58.1) Par.?
yāti kāle suramunirnāradaḥ samupāyayau // (58.2) Par.?
dhṛtarāṣṭrakathāṃ pṛṣṭaḥ pūjitaḥ sa mahībhujā / (59.1) Par.?
uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim // (59.2) Par.?
saṃvatsaraṃ vāyubhakṣo varṣaṃ ca tyaktabhojanaḥ / (60.1) Par.?
kandukākāravadano durlakṣyaḥ so 'bhavatkṛśaḥ // (60.2) Par.?
tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ / (61.1) Par.?
kānane te 'pyavartanta jarattarunirantare // (61.2) Par.?
tatra priyāsakho rājā kuntyā saha mahāmatiḥ / (62.1) Par.?
vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param // (62.2) Par.?
avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ / (63.1) Par.?
sphuṭabrahmāṇḍavivarāste dhāma paramaṃ yayuḥ // (63.2) Par.?
evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ / (64.1) Par.?
svāntaprakāśakusumaḥ phalito jñānapādapaḥ // (64.2) Par.?
tato dāvāgninā tena dagdhāste bandhunā yathā / (65.1) Par.?
saṃjayastu vratakṣāmo yātastuhinabhūdharam // (65.2) Par.?
śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā / (66.1) Par.?
śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham // (66.2) Par.?
tataḥ prayāte devarṣau rājā kṛtvā jalakriyām / (67.1) Par.?
tānevoddiśya vipulaṃ dadau draviṇamakṣayam // (67.2) Par.?
so 'tha dhairyaṃ samālambya śokamutsārya dehajam / (68.1) Par.?
saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat // (68.2) Par.?
bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam / (69.1) Par.?
tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ // (69.2) Par.?
Duration=0.33996200561523 secs.