Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 11.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 1.0 jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 3.2, 16.0 anena cātidurghaṭakiratvam eva bhagavato dhvanitam //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.1 sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.3 kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 2.0 sarvajñaśabdo bhāvapradhānaḥ sarvakartṛtvādy upalakṣayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 11.0 sarvamayatve hetvantaramāha tatsaṃvedana ityardhena //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.3 icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /