Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 983
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam // (1) Par.?
yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam // (2) Par.?
yadāhuḥ / (3.1) Par.?
prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati // (3.2) Par.?
iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām // (4) Par.?
ihāpi vakṣyate / (5.1) Par.?
tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ // (5.2) Par.?
ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti // (6) Par.?
nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti // (7) Par.?
mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ // (8) Par.?
bhaviṣyati caitat / (9.1) Par.?
na tu yo 'ntarmukho bhāvaḥ // (9.2) Par.?
ityatra // (10) Par.?
api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt // (11) Par.?
yathoktaṃ pratyabhijñāyām / (12.1) Par.?
svabhāvamavabhāsasya vimarśaṃ vidur anyathā / (12.2) Par.?
prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ // (12.3) Par.?
iti // (13) Par.?
bhaṭṭanāyakastotre 'pi / (14.1) Par.?
napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat / (14.2) Par.?
tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī // (14.3) Par.?
iti // (15) Par.?
evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena / (16.1) Par.?
yathoktaṃ mahāgurubhiḥ / (16.2) Par.?
evamātmanyasatkalpāḥ prakāśasyaiva santy amī / (16.3) Par.?
jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ // (16.4) Par.?
iti // (17) Par.?
tatrabhavadbhartṛhariṇāpi / (18.1) Par.?
yadādau ca yadante ca yanmadhye tasya satyatā / (18.2) Par.?
na yad ābhāsate tasya satyatvaṃ tāvadeva hi // (18.3) Par.?
iti // (19) Par.?
sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ / (20.1) Par.?
evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam // (20.2) Par.?
atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam / (21) Par.?
yanmahāguravaḥ / (21.1) Par.?
duḥkhānyapi sukhāyante viṣam apy amṛtāyate / (21.2) Par.?
mokṣāyate ca saṃsāro yatra mārgaḥ sa śāṃkaraḥ // (21.3) Par.?
iti // (22) Par.?
śāṃkaro mārgaḥ śaṃkarātmasvabhāvaprāptihetuḥ parāśaktirūpaḥ prasaraḥ // (23) Par.?
evam upapattiparighaṭitatattvapratyabhijñānāya sābhijñānam upāyaṃ nirūpayati // (24) Par.?
Duration=0.12618613243103 secs.