Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tannirṇītaṃ tattvam ādarāt śraddhayā prayatnena ca / (1.1) Par.?
udyamo bhairavaḥ / (1.2) Par.?
iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam // (1.3) Par.?
yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ / (2.1) Par.?
kiṃ tat tattvam ityāha yata ityādi labhata ityantam // (2.2) Par.?
ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ // (3) Par.?
kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat // (4) Par.?
vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt // (5) Par.?
evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate // (6) Par.?
yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam // (7) Par.?
evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati // (8) Par.?
tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena // (9) Par.?
atra parīkṣaṇasyehatyopadeśānusāreṇa prāptakālatā // (10) Par.?
yathoktaṃ rahasyagurubhiḥ / (11.1) Par.?
nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama / (11.2) Par.?
kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam // (11.3) Par.?
iti // (12) Par.?
parīkṣyam ity arhe śakye prāptakālatāyāṃ praiṣādau ca kṛtyaḥ // (13) Par.?
atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān // (14) Par.?
atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati // (15) Par.?
yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha // (16) Par.?
Duration=0.059458017349243 secs.