Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasikapriyā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śāktavijñāna
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 53, 2.1 dhātā vidhartā paramota saṃdṛk prajāpatiḥ parameṣṭhī virāṭ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 32.4 eṣāsya paramā gatiḥ /
BĀU, 4, 3, 32.5 eṣāsya paramā saṃpat /
Kāṭhakasaṃhitā
KS, 8, 5, 41.0 paramā vā eṣā dakṣiṇā yad aśvaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.3 sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 10, 2, 2, 6.4 tasyaiṣā paramā mātrā yad udbāhuḥ /
ŚBM, 10, 2, 2, 6.5 tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte /
Ṛgveda
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 82, 2.1 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk /
Aṣṭasāhasrikā
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
Carakasaṃhitā
Ca, Cik., 2, 3, 30.2 vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām //
Mahābhārata
MBh, 1, 14, 1.3 āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ //
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 107, 37.28 mameyaṃ paramā tuṣṭir duhitā me bhaved yadi /
MBh, 1, 212, 1.168 niḥśvāsaparamā bhadrā mānasena manasvinī /
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 2, 63, 27.3 vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī //
MBh, 3, 2, 7.2 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ /
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 212, 1.2 āpasya muditā bhāryā sahasya paramā priyā /
MBh, 3, 247, 24.2 duṣprāpā paramā siddhir agamyā kāmagocaraiḥ //
MBh, 4, 33, 20.1 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ /
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 5, 33, 48.2 vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā //
MBh, 5, 52, 15.1 eṣā me paramā śāntir yayā śāmyati me manaḥ /
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 194, 9.1 śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet /
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 8, 49, 58.2 gatiś ca paramā kṛṣṇa tena te vākyam adbhutam //
MBh, 9, 1, 17.1 aho subalavān kālo gatiśca paramā tathā /
MBh, 9, 5, 17.2 guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ /
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 11, 15, 5.2 novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam //
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 143, 8.2 tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ /
MBh, 12, 156, 4.2 satyam eva namasyeta satyaṃ hi paramā gatiḥ //
MBh, 12, 162, 2.1 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet /
MBh, 12, 210, 4.2 pravṛttiḥ punarāvṛttir nivṛttiḥ paramā gatiḥ //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 229, 10.2 vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ //
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 262, 36.2 śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ /
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād yā caiva paramā gatiḥ //
MBh, 12, 290, 75.3 paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām //
MBh, 12, 290, 81.1 buddhiśca paramā yatra kāpilānāṃ mahātmanām /
MBh, 12, 312, 2.2 yathā me manasaḥ śāntiḥ paramā sambhavet prabho //
MBh, 12, 318, 52.1 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ /
MBh, 12, 326, 63.1 nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā /
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 15, 37.2 manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ /
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 16, 49.2 yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ //
MBh, 13, 16, 51.2 kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ //
MBh, 13, 16, 57.1 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā /
MBh, 13, 16, 57.1 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā /
MBh, 13, 16, 57.2 iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ //
MBh, 13, 16, 57.2 iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ //
MBh, 13, 16, 58.1 iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā /
MBh, 13, 16, 64.2 kaivalyā yā gatir deva paramā sā gatir bhavān //
MBh, 13, 17, 149.2 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ //
MBh, 13, 83, 6.1 tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai /
MBh, 13, 113, 22.2 kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ //
MBh, 13, 134, 34.1 sā bhaved dharmaparamā sā bhaved dharmabhāginī /
MBh, 13, 134, 50.2 yā nārī bhartṛparamā bhaved bhartṛvratā śivā //
MBh, 13, 135, 15.1 pūtātmā paramātmā ca muktānāṃ paramā gatiḥ /
MBh, 13, 139, 10.1 bhadrā somasya duhitā rūpeṇa paramā matā /
MBh, 13, 142, 21.2 loke ca paramā kīrtir dharmaśca carito mahān //
Manusmṛti
ManuS, 7, 1.2 sambhavaś ca yathā tasya siddhiś ca paramā yathā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 7.2 paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ //
Rāmāyaṇa
Rām, Bā, 33, 8.2 kauśikī paramodārā sā pravṛttā mahānadī //
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 21.2 daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ //
Rām, Bā, 62, 4.1 tataḥ kālena mahatā menakā paramāpsarāḥ /
Rām, Ār, 9, 12.2 gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ //
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Utt, 3, 9.2 cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ //
Rām, Utt, 40, 6.1 mamāpi paramā prītir hate tasmin durātmani /
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Saundarānanda
SaundĀ, 17, 51.2 tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā //
Yogasūtra
YS, 2, 55.1 tataḥ paramā vaśyatendriyāṇām //
Amarakośa
AKośa, 1, 105.2 suṣamā paramā śobhā śobhā kāntir dyutiś chaviḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 48.2 viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā //
Kirātārjunīya
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 34.1 iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
KūPur, 1, 1, 53.1 tasyaivaṃ vartamānasya kadācit paramā kalā /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 9, 77.1 eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
KūPur, 1, 10, 80.1 ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 76.3 śāntā māheśvarī nityā śāśvatī paramākṣarā //
KūPur, 1, 11, 86.2 prāṇaśaktiḥ prāṇavidyā yoginī paramā kalā //
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 230.1 adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ /
KūPur, 1, 14, 82.1 sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 25, 60.1 tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
KūPur, 1, 35, 32.1 tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 44, 23.1 tasyāḥ pūrveṇa digbhāge somasya paramā purī /
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 46, 32.1 tatra sā paramā śaktirviṣṇor atimanoramā /
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 49, 40.2 nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ //
KūPur, 2, 6, 14.2 mamaiva paramā mūrtiḥ karoti paripālanam //
KūPur, 2, 6, 34.1 pārvatī paramā devī brahmavidyāpradāyinī /
KūPur, 2, 10, 11.1 eṣā vimuktiḥ paramā mama sāyujyamuttamam /
KūPur, 2, 11, 112.1 mamaiṣā paramā mūrtirnārāyaṇasamāhvayā /
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 31, 47.2 gīyate paramā muktiḥ sa yogī dṛśyate kila //
KūPur, 2, 34, 64.1 tasya sā paramā māyā prakṛtistriguṇātmikā /
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 42, 4.1 tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
KūPur, 2, 42, 17.1 sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
Liṅgapurāṇa
LiPur, 1, 65, 168.1 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ /
LiPur, 1, 70, 338.1 barhidhvajā śūladharā paramā brahmacāriṇī /
LiPur, 1, 85, 129.1 ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ /
LiPur, 1, 85, 129.1 ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ /
LiPur, 1, 89, 24.2 vratāni pañca bhikṣūṇāmahiṃsā paramā tviha //
Matsyapurāṇa
MPur, 109, 1.4 sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā //
Suśrutasaṃhitā
Su, Ka., 5, 15.2 tasmād visrāvayedraktaṃ sā hyasya paramā kriyā //
Tantrākhyāyikā
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 17.2 api te paramā tṛptirutpannā tuṣṭireva ca /
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 6, 7, 44.1 vaśyatā paramā tena jāyate 'ticalātmanām /
Viṣṇusmṛti
ViSmṛ, 1, 49.1 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 34.2 kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā //
Bhāratamañjarī
BhāMañj, 13, 1678.2 dānena kila śāmyanti dānaṃ hi paramā gatiḥ //
Garuḍapurāṇa
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 81, 28.2 mahālakṣmīryatra devī praṇītā paramā nadī //
GarPur, 1, 83, 5.1 tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ /
GarPur, 1, 113, 21.1 dugastrikūṭaḥ parikhā samudro rakṣāṃsi yodhāḥ paramā ca vṛttiḥ /
Mātṛkābhedatantra
MBhT, 3, 15.1 sarpākārā kuṇḍalinī yā devī paramā kalā /
MBhT, 6, 5.1 yā cādyā paramā vidyā cāmuṇḍā kālikā parā /
MBhT, 6, 23.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā svayam //
MBhT, 7, 54.2 tripurā paramā vidyā mahāvidyā pativratā //
MBhT, 12, 39.2 śāmbhavī paramā māyā tripurā mokṣadāyinī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.2 yatraikāṅganavīnavibhramarasād ekāṅgagupter anāsvādāt sambhavadadbhutaikaparamā jāgarti hemādrijā //
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
Skandapurāṇa
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
Tantrāloka
TĀ, 4, 204.2 udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.3 yā cādyā paramā vidyā dvitīyā bhairavī parā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 29.2 māyādyā paramā vidyā sadā siddhipradāyinī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.2 yā cādyā paramā vidyā sā māyā paramā kalā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.2 yā cādyā paramā vidyā sā māyā paramā kalā //
ToḍalT, Saptamaḥ paṭalaḥ, 1.2 mahāyogamayī devī khecarī paramā kalā /
Ānandakanda
ĀK, 1, 2, 248.1 paramā pāradī vidyā sarvalokeṣu durlabhā /
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
Āryāsaptaśatī
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Śāktavijñāna
ŚāktaVij, 1, 26.2 yadā sā paramā śaktiḥ sulīnā parame pade //
Bhāvaprakāśa
BhPr, 6, 2, 18.2 cetakī paramā śastā hitā sukhavirecanī //
Gheraṇḍasaṃhitā
GherS, 3, 59.1 mudreyaṃ paramā gopyā jarāmaraṇanāśinī /
GherS, 3, 74.1 iyaṃ tu paramā mudrā gopanīyā prayatnataḥ /
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
GherS, 4, 9.1 vaśyatā paramā tena jāyate 'ticalātmanām /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 47.1 narmadā paramā kācinmartyamūrtikalā śivā /
SkPur (Rkh), Revākhaṇḍa, 26, 37.1 taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 14.2 putreṇa lokāñjayati pautreṇa paramā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 47.2 tapasā sidhyate svargastapasā paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 51.2 puṇyānāṃ paramā puṇyā nadīnām uttamā nadī //
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
Sātvatatantra
SātT, 7, 5.1 nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā /
SātT, 7, 7.1 nāmaiva paramā bhaktir nāmaiva paramā gatiḥ /
SātT, 7, 7.1 nāmaiva paramā bhaktir nāmaiva paramā gatiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 1.2 oṣadhī paramā śreṣṭhā gopitavyā prayatnataḥ /