Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1639
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto māṣaparṇabhṛtīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm / (3.1) Par.?
samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān // (3.2) Par.?
rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām / (4.1) Par.?
ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet // (4.2) Par.?
kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā / (5.1) Par.?
śarkarākṣaudrasarpirbhiryuktaṃ tadvṛṣyamuttamam // (5.2) Par.?
śukralair jīvanīyaiśca bṛṃhaṇair balavardhanaiḥ / (6.1) Par.?
kṣīrasaṃjananaiścaiva payaḥ siddhaṃ pṛthak pṛthak // (6.2) Par.?
yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram / (7.1) Par.?
paryāyeṇa prayoktavyamicchatā śukramakṣayam // (7.2) Par.?
medāṃ payasyāṃ jīvantīṃ vidārīṃ kaṇṭakārikām / (8.1) Par.?
śvadaṃṣṭrāṃ kṣīrikāṃ māṣān godhūmāñchāliṣaṣṭikān // (8.2) Par.?
payasyardhodake paktvā kārṣikān āḍhakonmite / (9.1) Par.?
vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā // (9.2) Par.?
yuktaṃ saśarkaraṃ pītvā vṛddhaḥ saptatiko 'pi vā / (10.1) Par.?
vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati // (10.2) Par.?
maṇḍalairjātarūpasya tasyā eva payaḥ śṛtam / (11.1) Par.?
apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram // (11.2) Par.?
triṃśat supiṣṭāḥ pippalyaḥ prakuñce tailasarpiṣoḥ / (12.1) Par.?
bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ // (12.2) Par.?
pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā / (13.1) Par.?
bhuktvā na rātrim astabdhaṃ liṅgaṃ paśyati nā kṣarat // (13.2) Par.?
śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe / (14.1) Par.?
ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ // (14.2) Par.?
phalānāṃ jīvanīyānāṃ snigdhānāṃ rucikāriṇām / (15.1) Par.?
kuḍavaścūrṇitānāṃ syāt svayaṃguptāphalasya ca // (15.2) Par.?
kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ / (16.1) Par.?
godhūmaśālicūrṇānāṃ kuḍavaḥ kuḍavo bhavet // (16.2) Par.?
sarpiṣaḥ kuḍavaścaikastat sarvaṃ kṣīramarditam / (17.1) Par.?
paktvā pūpalikāḥ khāded bahvyaḥ syur yasya yoṣitaḥ // (17.2) Par.?
ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet / (18.1) Par.?
śarkarāpippalīkṣaudrayuktaṃ tadvṛṣyamuttamam // (18.2) Par.?
karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamāṃśikam / (19.1) Par.?
prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet // (19.2) Par.?
ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā / (20.1) Par.?
saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate // (20.2) Par.?
kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ / (21.1) Par.?
kalāsu kuśalāstulyāḥ sattvena vayasā ca ye // (21.2) Par.?
kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ / (22.1) Par.?
ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ // (22.2) Par.?
ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ / (23) Par.?
tair naraḥ saha visrabdhaḥ suvayasyair vṛṣāyate // (23.1) Par.?
abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ / (24.1) Par.?
gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ // (24.2) Par.?
vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ / (25.1) Par.?
saṃvāhanair varastrīṇām iṣṭānāṃ ca vṛṣāyate // (25.2) Par.?
mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ / (26.1) Par.?
jātyutpalasugandhīni śītagarbhagṛhāṇi ca // (26.2) Par.?
nadyaḥ phenottarīyāśca girayo nīlasānavaḥ / (27.1) Par.?
unnatir nīlameghānāṃ ramyacandrodayā niśāḥ // (27.2) Par.?
vāyavaḥ sukhasaṃsparśāḥ kumudākaragandhinaḥ / (28.1) Par.?
ratibhogakṣamā rātryaḥ saṃkocāguruvallabhāḥ // (28.2) Par.?
sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ / (29.1) Par.?
gāndharvaśabdāśca sugandhayogāḥ sattvaṃ viśālaṃ nirupadravaṃ ca // (29.2) Par.?
siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya / (30.1) Par.?
vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām // (30.2) Par.?
praharṣayonayo yogā vyākhyātā daśa pañca ca / (31.1) Par.?
māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ // (31.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ // (32.1) Par.?
Duration=0.22636914253235 secs.