Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśvakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne / (1.1) Par.?
yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām // (1.2) Par.?
viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk / (2.1) Par.?
teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ // (2.2) Par.?
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā / (3.1) Par.?
yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā // (3.2) Par.?
ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā / (4.1) Par.?
asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni // (4.2) Par.?
paro divā para enā pṛthivyā paro devebhir asurair yad asti / (5.1) Par.?
kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve // (5.2) Par.?
tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve / (6.1) Par.?
ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ // (6.2) Par.?
na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva / (7.1) Par.?
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti // (7.2) Par.?
Duration=0.044660806655884 secs.