Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Mahābhārata
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Gopathabrāhmaṇa
GB, 1, 4, 22, 3.0 caturviṃśam ahar abhiplavāya //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 3, 7.0 ūrū caturviṃśam ahaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 4.0 caturviṃśaṃ bhavati //
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 10, 5.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaro 'nnaṃ pañcaviṃśam //
PB, 4, 10, 6.0 yad vā adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
Vaitānasūtra
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 27.1 caturviṃśam uttamam //
Mahābhārata
MBh, 3, 213, 30.1 parva caiva caturviṃśaṃ tadā sūryam upasthitam /
MBh, 12, 296, 8.1 satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //