Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 134.1 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam /
MBh, 1, 3, 100.5 itaś caturthe 'hani puṇyakaṃ bhavitā /
MBh, 1, 41, 10.1 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ /
MBh, 1, 60, 54.4 caturthī dhṛtarāṣṭrī ca tāsvapatyān nibodha me //
MBh, 1, 61, 49.1 teṣām anyatamo yastu caturthaḥ parikīrtitaḥ /
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 113, 40.12 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu /
MBh, 1, 114, 65.1 nātaścaturthaṃ prasavam āpatsvapi vadantyuta /
MBh, 1, 130, 2.6 duḥśāsanacaturthāste mantrayāmāsur ekataḥ /
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 188, 22.123 caturthe patitā dharmāt pañcame vardhakī bhavet /
MBh, 1, 189, 28.5 śāntiścaturthasteṣāṃ vai tejasvī pañcamaḥ smṛtaḥ //
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 216, 2.3 caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram /
MBh, 2, 68, 31.2 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 2, 52.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 3, 13, 5.3 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 33, 32.2 puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam //
MBh, 3, 39, 23.1 caturthe tvatha samprāpte māsi pūrṇe tataḥ param /
MBh, 3, 75, 25.1 sa caturthe tato varṣe saṃgamya saha bhāryayā /
MBh, 3, 155, 27.2 parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ //
MBh, 3, 163, 16.1 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā /
MBh, 3, 163, 17.1 caturthe samabhikrānte prathame divase gate /
MBh, 3, 188, 12.2 caturthāṃśena dharmas tu manuṣyān upatiṣṭhati //
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 44.3 śataṃ sutānāṃ balavīryaśālinām idaṃ caturthaṃ varayāmi te varam //
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 36, 32.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 5, 37, 50.2 abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam //
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 117, 12.2 caturthaṃ janayatvekaṃ bhavān api narottama //
MBh, 5, 128, 3.2 duḥśāsanacaturthānām idam āsīd viceṣṭitam //
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 130, 16.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 5, 148, 17.2 daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā //
MBh, 6, 7, 21.1 tasmāt kubero bhagavāṃścaturthaṃ bhāgam aśnute /
MBh, 6, 13, 10.2 caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ //
MBh, 6, 13, 12.2 tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam //
MBh, 7, 28, 25.2 śete caturthī tvaparā nidrāṃ varṣasahasrikām //
MBh, 7, 61, 42.2 duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam //
MBh, 7, 122, 73.3 śaineyo vā naravyāghraścaturtho nopalabhyate //
MBh, 7, 141, 49.2 dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā //
MBh, 9, 44, 22.2 caturtham asyānucaraṃ khyātaṃ kumudamālinam //
MBh, 10, 4, 22.2 yasya bhāgaścaturtho me svapnam ahnāya nāśayet //
MBh, 12, 25, 12.2 pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ //
MBh, 12, 46, 2.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama /
MBh, 12, 59, 30.2 caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ //
MBh, 12, 59, 58.2 caturtho vyasanāghāte tathaivātrānuvarṇitaḥ //
MBh, 12, 61, 2.2 brahmacaryāśramaṃ prāhuścaturthaṃ brāhmaṇair vṛtam //
MBh, 12, 67, 26.2 caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati //
MBh, 12, 70, 14.2 caturtham aṃśam utsṛjya tadā tretā pravartate //
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 70, 25.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 12, 73, 5.2 varṇaścaturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ //
MBh, 12, 73, 20.2 caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati //
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 7.2 rājā caturthabhāk tasya prajā dharmeṇa pālayan //
MBh, 12, 76, 8.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 12, 159, 56.1 kāle caturthe bhuñjāno brahmacārī vratī bhavet /
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 234, 28.1 vedavratopavāsena caturthe cāyuṣo gate /
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 236, 15.1 caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ /
MBh, 12, 236, 22.2 caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet /
MBh, 12, 236, 30.2 caturtham uktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam //
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 262, 27.2 caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ //
MBh, 12, 273, 42.2 caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata //
MBh, 12, 273, 49.3 brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata //
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 291, 23.2 ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam //
MBh, 12, 292, 15.1 caturthāṣṭamakālaśca ṣaṣṭhakālika eva ca /
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 12, 306, 34.1 caturthī rājaśārdūla vidyaiṣā sāṃparāyikī /
MBh, 12, 306, 45.2 eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī //
MBh, 12, 308, 62.2 agamyā parabhāryeti caturtho dharmasaṃkaraḥ //
MBh, 12, 315, 43.2 caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ //
MBh, 12, 326, 68.1 asmanmūrtiścaturthī yā sāsṛjaccheṣam avyayam /
MBh, 12, 327, 16.2 ahaṃ caturthaḥ śiṣyo vai pañcamaśca śukaḥ smṛtaḥ //
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 329, 3.1 samprakṣālanakāle 'tikrānte caturthe yugasahasrānte /
MBh, 12, 335, 38.1 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho /
MBh, 12, 336, 3.1 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam /
MBh, 12, 337, 11.2 ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā //
MBh, 13, 15, 5.2 tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ //
MBh, 13, 18, 35.1 pādāccaturthāt sambhūta ātmā yasmānmune tava /
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 60, 21.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 13, 60, 22.2 caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam //
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
MBh, 13, 109, 13.1 caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate /
MBh, 13, 109, 40.1 yastu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute /
MBh, 13, 110, 16.1 divase yaścaturthe tu prāśnīyād ekabhojanam /
MBh, 13, 112, 89.1 māse caturthe samprāpte śvāpadaḥ samprajāyate /
MBh, 13, 137, 9.1 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama /
MBh, 13, 143, 37.2 tataḥ pradyumnam aniruddhaṃ caturtham ājñāpayatyātmayonir mahātmā //
MBh, 14, 42, 18.1 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate /
MBh, 14, 42, 30.1 caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate /
MBh, 14, 49, 17.2 caturthenāpyathāṃśena buddhimān sukham edhate //
MBh, 14, 75, 2.1 tataścaturthe divase vajradatto mahābalaḥ /
MBh, 14, 93, 3.2 vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ //
MBh, 14, 93, 83.2 bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt //
MBh, 15, 5, 10.1 caturthe niyate kāle kadācid api cāṣṭame /