Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 6.0 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 12, 8.1 sraṃsaḥ kiṃcitsvasthānacalanam bhraṃśastu dūragatiḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 52.2, 1.0 vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 7.0 ekīyamatamāha kecid ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 80, 3.0 yat kiṃciddoṣamāsrāvya ityādi vairodhikalakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 81, 3.0 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Sū., 26, 85.2, 1.0 anuktavairodhikasaṃgrahārthamāha yat kiṃcidityādi //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 15.2, 3.0 varakoddālakādayaḥ ṣaṣṭikaviśeṣāḥ kecit kudhānyāni varakādīni vadanti //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.2 śimbī rūkṣā ityādi kecit paṭhanti //
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 1.0 keṣāṃciditi vakṣyamāṇamayūrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 98.1, 20.0 kulakaḥ kāravellakaḥ kecit tu kulakaṃ paṭolabhedam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 113.2, 7.0 suvarcalā sūryabhaktikā kecit phappukam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 2.0 kadambaṃ kadambikāṃ vadanti kecit tu svalpakadambakam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 1.0 phalānāmapi keṣāṃcicchākavad upayogāt phalavargam āha //
ĀVDīp zu Ca, Sū., 27, 165.2, 9.0 bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti //
ĀVDīp zu Ca, Sū., 27, 165.2, 38.0 dantaśaṭhaḥ jambīraḥ kecid amloṭaṃ vadanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 20.2, 1.0 upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 6.0 upavyūṣamiti kiṃciccheṣāyāṃ rātrau //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 9.0 keciditi bauddhāḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 2.0 kiṃciditi na sarvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 2.0 ādityaparṇī sūryāvartameva deśaviśeṣajātaṃ kecid varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 1.0 anuktavājīkaraṇaṃ saṃgṛhṇannāha yatkiṃcid ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //