Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyetyādi // (1) Par.?
vedayatīti vedaḥ // (2) Par.?
vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ // (3) Par.?
atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi // (4) Par.?
yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti // (5) Par.?
kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam // (6) Par.?
jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati // (7) Par.?
ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti // (8) Par.?
Duration=0.021059989929199 secs.