Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Yogaratnākara

Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
Carakasaṃhitā
Ca, Sū., 5, 60.1 pīnasārdhāvabhedau ca śiraḥkampaśca śāmyati /
Ca, Sū., 7, 18.1 hikkā śvāso'ruciḥ kampo vibandho hṛdayorasoḥ /
Ca, Sū., 7, 19.1 vināmākṣepasaṃkocāḥ suptiḥ kampaḥ pravepanam /
Ca, Sū., 17, 14.1 arditaṃ śirasaḥ kampo galamanyāhanugrahaḥ /
Ca, Sū., 17, 26.1 vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 24, 15.1 svedaḥ śarīradaurgandhyaṃ madaḥ kampaḥ svarakṣayaḥ /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Indr., 11, 10.1 śarīrakampaḥ saṃmoho gatirvacanameva ca /
Mahābhārata
MBh, 1, 192, 7.132 nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca /
MBh, 3, 263, 20.2 tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca //
MBh, 5, 153, 29.1 nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ /
MBh, 6, 114, 42.2 nākampata mahārāja kṣitikampe yathācalaḥ //
MBh, 7, 36, 28.2 saṃcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ //
MBh, 7, 66, 23.1 sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ /
MBh, 7, 90, 16.2 cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ //
MBh, 7, 92, 35.2 samakampata durdharṣaḥ kṣitikampe yathācalaḥ //
MBh, 7, 149, 20.2 kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān //
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 18, 5, 13.2 niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ //
Rāmāyaṇa
Rām, Su, 33, 44.2 mahatā bhūmikampena mahān iva śiloccayaḥ //
Rām, Yu, 44, 30.2 vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ //
Amarakośa
AKośa, 1, 243.1 kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ /
Amaruśataka
AmaruŚ, 1, 45.1 aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 8.1 udgārasyāruciḥ kampo vibandho hṛdayorasoḥ /
AHS, Sū., 8, 8.2 tatra śūlabhramānāhakampastambhādayo 'nilāt //
AHS, Sū., 10, 19.2 mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām //
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 12, 50.2 kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam //
AHS, Sū., 13, 41.1 kampākṣepakahidhmāsu sāmudgaṃ laghubhojinām /
AHS, Sū., 17, 20.2 stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ //
AHS, Śār., 3, 47.1 vyadhe tu srotasāṃ mohakampādhmānavamijvarāḥ /
AHS, Śār., 4, 4.1 tasyordhvaṃ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt /
AHS, Śār., 5, 66.2 mattavadgativākkampamohā māsān mariṣyataḥ //
AHS, Śār., 5, 99.1 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 6, 16.1 śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ /
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 6, 29.2 viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ //
AHS, Nidānasthāna, 10, 24.1 vātikānām udāvartakampahṛdgrahalolatāḥ /
AHS, Cikitsitasthāna, 3, 9.1 pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām /
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 22, 4.1 gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān /
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
AHS, Utt., 3, 20.2 pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ //
AHS, Utt., 3, 22.1 śītapūtanayā kampo rodanaṃ tiryagīkṣaṇam /
AHS, Utt., 7, 6.1 rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ /
AHS, Utt., 23, 15.2 vātolbaṇāḥ śiraḥkampaṃ tatsaṃjñaṃ kurvate malāḥ //
AHS, Utt., 24, 19.1 vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ /
AHS, Utt., 37, 26.1 yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 51.2 sakampavacano 'vocan nīcaiś cañcalabhīrukaḥ //
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 10, 152.2 saṃvāhayitum ārabdhā sakampena savepathu //
BKŚS, 10, 269.2 kampaniḥśvāsajananān amuñcat pallavān iva //
BKŚS, 25, 89.1 tathā hi svedaromāñcabāṣpakampavijṛmbhikā /
Daśakumāracarita
DKCar, 2, 1, 26.1 rurodha ca balabharadattakampaścampām //
DKCar, 2, 6, 165.1 śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā //
Divyāvadāna
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 9, 56.2 ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ //
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kumārasaṃbhava
KumSaṃ, 6, 45.1 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
KumSaṃ, 7, 46.1 kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena /
KumSaṃ, 8, 4.1 nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ /
KumSaṃ, 8, 6.2 vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau //
Kāmasūtra
KāSū, 3, 2, 14.1 nirbadhyamānā tu śiraḥkampena prativacanāni yojayet /
Kātyāyanasmṛti
KātySmṛ, 1, 386.1 kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane /
Liṅgapurāṇa
LiPur, 2, 3, 64.2 hāso roṣastathā kampas tathānyatra smṛtiḥ punaḥ //
LiPur, 2, 4, 6.1 kaṃpaḥ svedas tathākṣeṣu dṛśyante jalabindavaḥ /
Matsyapurāṇa
MPur, 146, 64.2 tatastu megharūṣeṇa kampaṃ tasyākaronmahān //
MPur, 154, 392.1 mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn /
Suśrutasaṃhitā
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 33, 7.1 śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 45, 101.2 kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam //
Su, Nid., 1, 27.2 snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 47, 18.1 stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca /
Su, Utt., 56, 6.2 vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ //
Su, Utt., 61, 7.1 hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
Viṣṇupurāṇa
ViPur, 1, 17, 40.3 phaṇeṣu tāpo hṛdayeṣu kampaḥ /
Śatakatraya
ŚTr, 2, 102.1 keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvegakampaṃ śanaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 218.2 svarabhedastu kallatvaṃ svare kampastu vepathuḥ //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 3, 7, 11.1 yathā jale candramasaḥ kampādis tatkṛto guṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 252.2 ityāha kampataralāmalajjā lalitākṣaram //
BhāMañj, 1, 257.2 dadarśa kampavyālolāṃ gajamuktāmivābjinīm //
BhāMañj, 1, 267.1 sā tvapahnavavailakṣyakopakampākulā satī /
BhāMañj, 1, 298.1 pratyākhyāteti sā tena kopakampākulāvadat /
BhāMañj, 1, 506.2 pṛthāparābhidhā kuntī kampaśiñjānamekhalā //
BhāMañj, 1, 681.1 atrāntare jarājīrṇaḥ sakampo draṣṭumātmajam /
BhāMañj, 1, 903.2 bhītā kumbhīnasī nāma kampānmukharamekhalā //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 7, 557.1 nakṣatraistārataralaiḥ kopakampajuṣāṃ raṇe /
BhāMañj, 11, 77.2 yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ //
BhāMañj, 13, 600.1 kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau /
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Garuḍapurāṇa
GarPur, 1, 61, 5.1 kampāvasthaṃ sukhāvasthaṃ dvādaśāvasthagaṃ bhavet /
GarPur, 1, 61, 6.1 śoko bhogo jvaraḥ kampaḥ sukhaṃ ceti kramātphalam /
GarPur, 1, 64, 12.1 yasyā gamanamātreṇa bhūmikampaḥ prajāyate /
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
Kathāsaritsāgara
KSS, 1, 4, 40.1 daivāttenāpi nirmuktā sakampā gṛhamāgatā /
KSS, 2, 6, 28.2 sakampasvedadigdhāṅgī gāḍharomāñcacarcitā //
KSS, 3, 2, 106.2 kampo vāsavadattāyā hṛdaye tūdapadyata //
KSS, 4, 1, 5.2 abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ //
KSS, 5, 2, 95.1 tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvividhavīryasyeti nānāvastvavalambinī ityasyārtho ekāṅgajā jāḍyadāhakampādayaḥ dvividhavīryasyeti jāḍyadāhakampādayaḥ tebhyo ityāhuḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
Rasahṛdayatantra
RHT, 6, 14.1 dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /
Rasamañjarī
RMañj, 6, 177.1 kampavātapraśāntyarthaṃ nirvāte nivasetsadā /
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
RMañj, 9, 83.1 gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam /
RMañj, 9, 90.2 gātrakampo jvarastīvrastadgṛhītasya lakṣaṇam //
RMañj, 9, 93.2 bhadrakālī jvaro nāma vāmahastasya kampam //
Rasaratnasamuccaya
RRS, 12, 9.1 romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 15, 50.1 ekāṅge vā dhanurvāte kampavāte ca mūrchite /
Rasaratnākara
RRĀ, Ras.kh., 1, 13.2 ajīrṇe kampadāhārtī hikkā mūrchā jvaro 'ratiḥ //
Rasārṇava
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 18, 137.2 mūrcchā śoko bhramaḥ kampaḥ chardirmoho jvarastathā //
Rājanighaṇṭu
RājNigh, Pipp., 82.2 śophakampodaraśleṣmaśamanī pācanī ca sā //
RājNigh, Kṣīrādivarga, 80.2 yonidoṣe kaphe vāte śophe kampe ca taddhitam //
RājNigh, Kṣīrādivarga, 104.2 mahāvātāpahaṃ bhūtakamponmādaharaṃ param //
RājNigh, Rogādivarga, 20.2 kampastu vepanaṃ vepaḥ kampanaṃ vepathustathā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
Tantrāloka
TĀ, 1, 298.1 abhedabhāvanākampahāsau tvadhvopayojane /
TĀ, 5, 103.1 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
TĀ, 5, 107.2 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcakam //
TĀ, 5, 111.2 kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī //
TĀ, 12, 10.1 sampūrṇatvānusaṃdhānam akampaṃ dārḍhyamānayan /
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
TĀ, 20, 13.1 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī /
Ānandakanda
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
ĀK, 1, 6, 107.2 klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ //
Āryāsaptaśatī
Āsapt, 2, 435.2 kṛtakarabandhavilambaḥ pariṇayane giriśakarakampaḥ //
Āsapt, 2, 654.1 santāpamohakampān saṃpādayituṃ nihantum api jantūn /
Bhāvaprakāśa
BhPr, 7, 3, 72.1 vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /
Gheraṇḍasaṃhitā
GherS, 5, 57.1 adhamāj jāyate gharmo merukampaś ca madhyamāt /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 12.1 kanīyasi bhavet svedaḥ kampo bhavati madhyame /
Mugdhāvabodhinī
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /