Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Cik., 7, 21.1 grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ /
Su, Cik., 9, 69.2 jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Utt., 39, 9.2 taistair nāmabhiranyeṣāṃ sattvānāṃ parikīrtyate //
Su, Utt., 49, 4.2 nāryāścāpannasattvāyās tathātidrutam aśnataḥ //
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā //
Su, Utt., 60, 23.2 te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ //
Su, Utt., 61, 12.1 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati /
Su, Utt., 61, 13.2 yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati //
Su, Utt., 61, 15.1 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati /