Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'pasmārapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
smṛtirbhūtārthavijñānam apaś ca parivarjane / (3.1) Par.?
apasmāra iti proktastato 'yaṃ vyādhirantakṛt // (3.2) Par.?
mithyātiyogendriyārthakarmaṇāmabhisevanāt / (4.1) Par.?
viruddhamalināhāravihārakupitair malaiḥ // (4.2) Par.?
veganigrahaśīlānām ahitāśucibhojinām / (5.1) Par.?
rajastamo'bhibhūtānāṃ gacchatāṃ ca rajasvalām // (5.2) Par.?
tathā kāmabhayodvegakrodhaśokādibhir bhṛśam / (6.1) Par.?
cetasyabhihate puṃsāmapasmāro 'bhijāyate // (6.2) Par.?
hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā / (7.1) Par.?
nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha // (7.2) Par.?
saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ / (8.1) Par.?
rajastamaḥparīteṣu mūḍho bhrāntena cetasā // (8.2) Par.?
vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ / (9.1) Par.?
dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau // (9.2) Par.?
alpakālāntaraṃ cāpi punaḥ saṃjñāṃ labheta saḥ / (10.1) Par.?
so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ // (10.2) Par.?
vātapittakaphair nṝṇāṃ caturthaḥ sannipātataḥ / (11.1) Par.?
vepamāno daśan dantān śvasan phenaṃ vamann api // (11.2) Par.?
yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati / (12.1) Par.?
tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ // (12.2) Par.?
tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ / (13.1) Par.?
yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati // (13.2) Par.?
tato me cittanāśaḥ syāt sa pittabhava ucyate / (14.1) Par.?
śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham // (14.2) Par.?
yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati / (15.1) Par.?
tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ // (15.2) Par.?
hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā / (16.1) Par.?
pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha // (16.2) Par.?
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje / (17.1) Par.?
animittāgamādvyādher gamanād akṛte 'pi ca // (17.2) Par.?
āgamāccāpyapasmāraṃ vadantyanye na doṣajam / (18.1) Par.?
kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca // (18.2) Par.?
āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ / (19.1) Par.?
deve varṣatyapi yathā bhūmau bījāni kānicit // (19.2) Par.?
śaradi pratirohanti tathā vyādhisamudbhavaḥ / (20.1) Par.?
sthāyinaḥ kecidalpena kālenābhipravardhitāḥ // (20.2) Par.?
darśayanti vikārāṃstu viśvarūpānnisargataḥ / (21.1) Par.?
apasmāro mahāvyādhistasmād doṣaja eva tu // (21.2) Par.?
tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate / (22.1) Par.?
purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ // (22.2) Par.?
upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ / (23.1) Par.?
tataḥ sidhyanti te sarve yogairanyaiśca sādhayet / (23.2) Par.?
śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam // (23.3) Par.?
caturguṇe gavāṃ mūtre tailābhyañjane hitam / (24.1) Par.?
godhānakulanāgānāṃ pṛṣatarkṣagavām api // (24.2) Par.?
pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam / (25.1) Par.?
tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet // (25.2) Par.?
pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ / (26.1) Par.?
vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ // (26.2) Par.?
kaphajaṃ vamanair dhīmānapasmāramupācaret / (27.1) Par.?
kulatthayavakolāni śaṇabījaṃ palaṅkaṣām // (27.2) Par.?
jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ / (28.1) Par.?
bastamūtrayutaṃ sarpiḥ pacettadvātike hitam // (28.2) Par.?
kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe / (29.1) Par.?
payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam // (29.2) Par.?
kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe / (30.1) Par.?
payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam // (30.2) Par.?
suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ / (31.1) Par.?
mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ // (31.2) Par.?
karañjabījaśairīṣagirikarṇīhutāśanaiḥ / (32.1) Par.?
siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam // (32.2) Par.?
kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān / (33.1) Par.?
sarvabhūtagrahonmādānapasmārāṃśca nāśayet // (33.2) Par.?
daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ / (34.1) Par.?
śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ // (34.2) Par.?
śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ / (35.1) Par.?
trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ // (35.2) Par.?
kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ / (36.1) Par.?
sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ // (36.2) Par.?
sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut / (37.1) Par.?
cāturthakakṣayaśvāsānunmādāṃśca niyacchati // (37.2) Par.?
bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam / (38.1) Par.?
tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet // (38.2) Par.?
jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet / (39.1) Par.?
trīn bhāgāṃstasya cūrṇasya kiṇvabhāgena saṃsṛjet // (39.2) Par.?
maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ / (40.1) Par.?
śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ surāṃ tataḥ // (40.2) Par.?
jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak / (41.1) Par.?
sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet // (41.2) Par.?
Duration=0.1407368183136 secs.