Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Ayurvedarasāyana
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 2.1 kevalāgho bhavati kevalādī /
BaudhDhS, 2, 13, 2.1 kevalāgho bhavati kevalādī /
Gopathabrāhmaṇa
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 15, 20.0 kevalasūktam evottarayor bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
Ṛgveda
ṚV, 4, 25, 6.1 suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ /
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 30.0 kevalamāmakabhāgadheyapāpāparasamānāryakṛtasumaṅgalabheṣajāc ca //
Carakasaṃhitā
Ca, Sū., 27, 79.2 gavyaṃ kevalavāteṣu pīnase viṣamajvare //
Mahābhārata
MBh, 1, 159, 21.1 na hi kevalaśauryeṇa tāpatyābhijanena ca /
MBh, 1, 192, 7.43 na tu kevaladaivena prajā bhāvena bhejire /
MBh, 1, 214, 10.1 na tu kevaladaivena prajā bhāvena remire /
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 12, 35.2 prārthito rājasūyo me na cāsau kevalepsayā /
MBh, 2, 15, 1.3 kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt //
MBh, 2, 41, 17.2 samāveśayase sarvaṃ jagat kevalakāmyayā //
MBh, 2, 61, 29.1 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase /
MBh, 3, 34, 56.1 na hi kevaladharmātmā pṛthivīṃ jātu kaścana /
MBh, 3, 37, 4.1 mahāpāpāni karmāṇi yāni kevalasāhasāt /
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 176, 17.1 nāsi kevalasarpeṇa tiryagyoniṣu vartatā /
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 5, 144, 8.2 sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī //
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 10, 16, 33.2 kevalānṛṇyam āptāsmi guruputro gurur mama /
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 12, 302, 16.1 astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca /
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 306, 79.2 kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat //
Rāmāyaṇa
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 57, 22.1 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Cikitsitasthāna, 1, 166.2 kevalānilavīsarpavisphoṭābhihatajvare //
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 21, 15.1 saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ /
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
Bodhicaryāvatāra
BoCA, 6, 61.2 kiṃ tena jīvitenāpi kevalāśubhakāriṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 52.1 kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām /
Kirātārjunīya
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kumārasaṃbhava
KumSaṃ, 2, 4.1 namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
Kāmasūtra
KāSū, 3, 1, 9.1 na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
Kūrmapurāṇa
KūPur, 2, 37, 131.1 etasmāt kāraṇād viprā nṛṇāṃ kevaladharmiṇām /
Liṅgapurāṇa
LiPur, 1, 27, 45.2 pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca //
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 55.1 pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.8 kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Viṣṇupurāṇa
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.1 nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam /
Bhadrabāhucarita, 1, 14.1 devātra duḥṣame kāle kevalaśrutabodhakaḥ /
Bhadrabāhucarita, 1, 16.2 jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 11, 7, 30.2 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ //
BhāgPur, 11, 9, 18.2 kevalānubhavānandasaṃdoho nirupādhikaḥ //
BhāgPur, 11, 9, 19.1 kevalātmānubhāvena svamāyāṃ triguṇātmikām /
Bhāratamañjarī
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 8, 86.1 tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
Hitopadeśa
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
Rasahṛdayatantra
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
Rasaratnākara
RRĀ, R.kh., 10, 69.6 kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
Rasendracintāmaṇi
RCint, 2, 12.0 atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //
RCint, 8, 226.1 malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
Rasendracūḍāmaṇi
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
Rasārṇava
RArṇ, 7, 83.1 gairikaṃ trividhaṃ raktahemakevalabhedataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
Tantrasāra
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
Tantrāloka
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
TĀ, 16, 231.1 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
Ānandakanda
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Śār., 1, 139.2, 3.0 ātmasthe manasīti viṣaye nivṛte kevalātmajñānasthe //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 12.0 kevalatriphalāyā dvitīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 11.0 kevalakṣaudreṇāpīti kenacit //
Bhāvaprakāśa
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 8.0 tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ //
MuA zu RHT, 4, 20.2, 8.0 kevalasatvacāraṇavidhānamāha tadityādi //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.2 anvayavyatireki kevalānvayi kevalavyatireki ceti /
Tarkasaṃgraha, 1, 43.7 anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat /