Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 130, 1.0 auśanakāve āṇī naudhasakāleye bandhurādhiṣṭhānaṃ vāmadevyam upastho yajñāyajñīyam adhyāsthātā sa eṣa puruṣaḥ //
JB, 1, 138, 18.0 tad vā etat paśava eva yad vāmadevyam //
JB, 1, 139, 7.0 prajāpatir vāmadevyam //
JB, 1, 139, 10.0 vāmadevyasya stotra ṛṣabham apyarjet //
JB, 1, 139, 12.0 yonir vāmadevyam //
JB, 1, 139, 17.0 vayo vai vāmadevyam //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 144, 27.0 vāmadevyaṃ vāva devānāṃ madhu //
JB, 1, 146, 7.0 atha vāmadevyena //
JB, 1, 146, 8.0 idaṃ vā antarikṣaṃ vāmadevyam //
JB, 1, 146, 14.0 atha vāmadevyena //
JB, 1, 146, 15.0 idaṃ vā antarikṣaṃ vāmadevyam //
JB, 1, 153, 9.0 te 'surā vāmadevyam //
JB, 1, 173, 3.0 tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca //
JB, 1, 173, 7.0 hiṃkāro vāmadevyam //
JB, 1, 189, 18.0 hā yīti vāmadevyasya //
JB, 1, 219, 10.0 antarikṣaṃ vāmadevyam //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 229, 9.0 prajāpatir vai vāmadevyam //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 242, 29.0 vāmadevyasya nyūne trīṇy upadadhāti //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
JB, 1, 292, 3.0 vāmadevyam udgīthaḥ //
JB, 1, 292, 12.0 vāmadevyam ātmā //
JB, 1, 292, 18.0 samāyur vāmadevyam //
JB, 1, 292, 24.0 vāyur vāmadevyasya //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 30.0 idam evāntarikṣaṃ vāmadevyam //
JB, 1, 298, 31.0 tena bṛhadrathantarayor vāmadevyam //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 305, 9.0 atha vāmadevyaṃ svāram //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 313, 13.0 atha vāmadevyam //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 333, 1.0 athaitad vāmadevyam //
JB, 1, 333, 3.0 prāṇo hi vāmadevyam //
JB, 1, 333, 8.0 taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 333, 25.0 sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute //
JB, 1, 335, 11.0 vāyur vāmadevyam //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 340, 3.0 tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca //
JB, 1, 340, 7.0 hiṃkāro vāmadevyam //