Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 21.0 aparimitaṃ praṇayanīyaṃ triyūnam //
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 2, 15.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti //
KātyŚS, 5, 2, 16.0 tryāyuṣam iti yajamāno japati //
KātyŚS, 5, 3, 5.0 trīṇi vā nityatvāt //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 9, 22.0 mano nv āhvāmaha iti gārhapatyaṃ tisṛbhiḥ //
KātyŚS, 6, 1, 24.0 tryaratniḥ //
KātyŚS, 6, 1, 30.0 dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 6, 10, 34.0 vapāṃ hutvā trīṇi pañca sarvāṇi vāvadyati //
KātyŚS, 10, 1, 4.0 adryādānaprabhṛti triparyāyān abhiṣavān karoti //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 10, 3, 14.0 triparyāyān vābhiṣavopadeśāt //
KātyŚS, 15, 1, 22.0 triyukto 'śvaratho dakṣiṇā //
KātyŚS, 15, 2, 17.0 vaiṣṇavas trikapālo vā //
KātyŚS, 15, 3, 27.0 tridakṣiṇo raudraḥ //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 7.0 uttamāsu tisṛṣu pañca //
KātyŚS, 15, 10, 1.0 tripaśuḥ paśubandhaḥ śvaḥ //
KātyŚS, 15, 10, 8.0 triyūpo vaikādaśiniliṅgāt //
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
KātyŚS, 20, 1, 29.0 trirūpaṃ sarvarūpaṃ vā //
KātyŚS, 20, 2, 7.0 prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām //
KātyŚS, 20, 4, 3.0 kāya svāheti cāśvamedhikāni trīṇi //
KātyŚS, 20, 4, 5.0 adhvaradīkṣaṇīyāyāś catvāri trīṇi trīṇi cāśvam adhikāni kṛṣṇājināntam anvaham //
KātyŚS, 20, 4, 5.0 adhvaradīkṣaṇīyāyāś catvāri trīṇi trīṇi cāśvam adhikāni kṛṣṇājināntam anvaham //
KātyŚS, 20, 4, 20.0 trayastrayo 'bhitaḥ //
KātyŚS, 20, 4, 20.0 trayastrayo 'bhitaḥ //
KātyŚS, 20, 6, 11.0 paripaśavye hutvā prāṇāya svāheti tisro 'parāḥ //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //
KātyŚS, 21, 1, 16.0 pratidevataṃ tisrastisro 'nūbandhyāḥ pañcottamāyām //
KātyŚS, 21, 1, 16.0 pratidevataṃ tisrastisro 'nūbandhyāḥ pañcottamāyām //
KātyŚS, 21, 2, 4.0 agniṣṭut traya ukthyā indrastut sūryastud vaiśvadevastut vājapeyo 'ptoryāmaḥ sarvam asminn ālabhate //
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
KātyŚS, 21, 4, 21.0 trīṃstrīn āvapanty aśmanaḥ //
KātyŚS, 21, 4, 21.0 trīṃstrīn āvapanty aśmanaḥ //