Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Saundarānanda
Bhāgavatapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
Aitareyabrāhmaṇa
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
Atharvaveda (Paippalāda)
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 4.1 yadi no gāṃ haṃsi yady aśvaṃ yadi pūruṣam /
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 3, 17, 3.2 ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam //
AVŚ, 4, 9, 7.2 saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa //
AVŚ, 5, 18, 2.2 sa brāhmaṇasya gām adyād adya jīvāni mā śvaḥ //
AVŚ, 5, 18, 10.2 te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan //
AVŚ, 5, 19, 10.2 na brāhmaṇasya gāṃ jagdhvā rāṣṭre jāgāra kaścana //
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
AVŚ, 8, 7, 11.2 trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 12, 5, 46.0 ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte //
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 43.1 ācāntāyāpāvṛttāya gaur iti gāṃ prāha //
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 3, 2, 56.1 gām atra gurave varaṃ dadāti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 4, 10.2 mithunasya svastyayany asy api panthām agasmahi svasti gām anehasam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 10.0 gurave gāṃ varaṃ dadāti //
BhārGS, 2, 15, 5.0 gāṃ praśasyāṣṭakāpūpaṃ catuḥśarāvaṃ tūṣṇīṃ nirvapati //
BhārGS, 2, 31, 3.4 mā no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum /
Gautamadharmasūtra
GautDhS, 3, 4, 18.1 gāṃ ca vaiśyavat //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 1.0 uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.4 gaur gām adhaiṣīt /
HirGS, 1, 18, 5.5 mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
HirGS, 2, 6, 20.1 gurave gāṃ dadāti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 19.0 hutvācāryāya gāṃ dadyāt //
JaimGS, 1, 22, 20.0 adarśane brāhmaṇebhyo gāṃ dadyāt //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīyabrāhmaṇa
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
Kauśikasūtra
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 6, 3, 26.0 yaś ca gām ity anvāha //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 11, 3, 16.1 nadīm ālambhayati gām agnim aśmānaṃ ca //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 8.0 gāṃ ca //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 29.0 rudrāya tveti gām //
KātyŚS, 15, 6, 20.0 dhanurārtnyopaspṛśati gāṃ yajamānaḥ sam indriyeṇeti //
KātyŚS, 15, 7, 17.0 gāṃ dīvyadhvam ity āha //
KātyŚS, 15, 7, 20.0 gām asyānīya ghnanti //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 27.0 ṛṣabhaṃ brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitam acchāvākāya gām agnīdhe //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.2 parīme gām aneṣata pary agnim ahṛṣata /
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
Kāṭhakasaṃhitā
KS, 7, 7, 45.0 yad gāṃ parāhanti //
KS, 8, 7, 10.0 savitāraṃ dhārayitāraṃ gāṃ ghnanti //
KS, 9, 12, 11.0 tasya rudrasya gāṃ pratijagṛhuṣaś caturtham indriyasyāpākrāmat //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 11, 2, 92.0 sidhmāṃ gāṃ dadyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 8, 9, 56.0 etaddha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 2, 7, 12, 9.2 ud id vapatu gām aviṃ prasthāvad rathavāhanam /
Mānavagṛhyasūtra
MānGS, 1, 2, 8.1 chandasy arthān buddhvā snāsyan gāṃ kārayet //
MānGS, 1, 9, 19.1 asipāṇir gāṃ prāha //
MānGS, 2, 9, 1.0 uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet //
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 49.0 pretāyoddiśya gāmapyeke ghnanti //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 4.6 sa gām asṛjata /
TB, 2, 2, 5, 2.7 rudrāya gām ity āha /
TB, 2, 3, 2, 5.13 barhiṣā pratīyād gāṃ vāśvaṃ vā /
TB, 2, 3, 4, 2.7 tasya vai rudrasya gāṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 3.2 ya evaṃ vidvān gāṃ pratigṛhṇāti /
Taittirīyasaṃhitā
TS, 1, 7, 2, 9.1 gāṃ vāva tau tat paryavadatām //
Vasiṣṭhadharmasūtra
VasDhS, 2, 34.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 71.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam //
VSM, 12, 78.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
Vārāhagṛhyasūtra
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
VārGS, 1, 39.3 gām ityeke //
VārGS, 9, 5.0 ante gāṃ dadyāt //
VārGS, 9, 7.0 chandasy arthān buddhvā snāsyan gāṃ kārayet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 12.1 gām asya tad ahaḥ sabhāyāṃ vidīvyeyuḥ //
VārŚS, 2, 1, 1, 50.5 aharaharnayamāno gām aśvaṃ puruṣaṃ yamaḥ /
Āpastambagṛhyasūtra
ĀpGS, 13, 15.1 gaur iti gāṃ prāha //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 30.1 ācāntodakāya gāṃ vedayante //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 5, 4, 3, 10.1 atha dhanurārtnyā gāmupaspṛśati /
ŚBM, 5, 5, 5, 18.2 tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe //
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 10.0 gāṃ dadānīty āha //
ŚāṅkhGS, 1, 28, 21.0 tṛtīye tu pravapane gāṃ dadāty ahataṃ ca vāsaḥ //
ŚāṅkhGS, 2, 12, 15.0 uṣṇīṣaṃ bhājanaṃ dakṣiṇāṃ gāṃ dadāti //
Ṛgveda
ṚV, 1, 33, 15.1 āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañchvitryaṃ gām /
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana /
ṚV, 1, 164, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
ṚV, 3, 34, 9.1 sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām /
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 4, 57, 1.2 gām aśvam poṣayitnv ā sa no mṛᄆātīdṛśe //
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 6, 45, 7.2 gāṃ na dohase huve //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 8, 1, 2.1 avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham /
ṚV, 8, 4, 21.2 gām bhajanta mehanāśvam bhajanta mehanā //
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
ṚV, 8, 81, 3.2 bhīmaṃ na gāṃ vārayante //
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 9, 9, 9.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat /
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 2.2 yasyāṃ hiraṇyaṃ vindeyaṃ gām aśvaṃ puruṣān aham //
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 16, 97.1 anikṣiptotsāho yadi khanati gāṃ vāri labhate /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 2, 14.2 pratigṛhya parikramya gāṃ gatā tattathākarot //
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
Kathāsaritsāgara
KSS, 6, 1, 111.2 taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire //
KSS, 6, 1, 113.1 tataste tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //