Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
citryaṃ vanaspatiṃ dṛṣṭvā japati / (1.1) Par.?
ārāt te agnir jvalatv ārāt paraśur astu te / (1.2) Par.?
nivāte tvābhivarṣatu jīva varṣasahasraṃ tvam / (1.3) Par.?
namas te 'stu vanaspate svasti me 'stu vanaspata iti // (1.4) Par.?
prāṅ madhyaṃdināt kṣīriṇo vṛkṣān upaspṛśen nityaṃ nyagrodhaṃ ca // (2.1) Par.?
sarvatra svayamprajvalite 'gnau samidhāv ādadhyāt / (3.1) Par.?
uddīpyasva jātavedo 'paghnan nirṛtiṃ mama / (3.2) Par.?
paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā / (3.3) Par.?
mā no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum / (3.4) Par.?
ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti // (3.5) Par.?
ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti // (4.1) Par.?
anubhavaṃ paribhavaṃ parivādaṃ parikṣavam / (5.1) Par.?
duḥsvapnaṃ duruditaṃ śakunais tad dviṣadbhyo diśāmy aham / (5.2) Par.?
anubhūtaṃ paribhūtaṃ śakunair yad aśākunam / (5.3) Par.?
mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham / (5.4) Par.?
pareṇaitu pāpaśakuniḥ pareṇaitu parikṣavaḥ / (5.5) Par.?
akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ // (5.6) Par.?
sarvatraivāpa upaspṛśet // (6.1) Par.?
Duration=0.059730052947998 secs.