Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindravaiṣṇavaṃ dvādaśakapālam puroḍāśaṃ nirvapati / (1.1) Par.?
tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat // (1.2) Par.?
sa ha viṣṇumuvāca / (2.1) Par.?
vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra // (2.2) Par.?
sa hovāca / (3.1) Par.?
asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma // (3.2) Par.?
sa hovāca / (4.1) Par.?
asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma // (4.2) Par.?
asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat // (5.1) Par.?
tasya yo yonir āśaya āsa / (6.1) Par.?
tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma // (6.2) Par.?
atha yadaindrāvaiṣṇavaṃ havirbhavati / (7.1) Par.?
indro hi vajram udayacchad viṣṇuranvatiṣṭhata // (7.2) Par.?
atha yaddvādaśakapālo bhavati / (8.1) Par.?
dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati // (8.2) Par.?
tamubhayeṣāṃ vrīhiyavāṇāṃ gṛhṇāti / (9.1) Par.?
vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati // (9.2) Par.?
sarvānvā eṣa yajñakratūnavarunddhe / (10.1) Par.?
sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati // (10.2) Par.?
sarvānvā eṣa yajñakratūnavarunddhe / (11.1) Par.?
sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati // (11.2) Par.?
atho yaḥ sahasraṃ vā bhūyo vā dadyāt / (12.1) Par.?
tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt // (12.2) Par.?
atho ye dīrghasattramāsīran / (13.1) Par.?
saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt // (13.2) Par.?
atho hainayāpyabhicaret / (14.1) Par.?
etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret // (14.2) Par.?
atho hainayāpi bhiṣajyet / (15.1) Par.?
yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet // (15.2) Par.?
tasyai trīṇi śatamānāni hiraṇyāni dakṣiṇā / (16.1) Par.?
tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti // (16.2) Par.?
tisro dhenūrhotre / (17.1) Par.?
bhūmā vai tisro dhenavo bhūmā hotā tasmāttisro dhenūrhotre // (17.2) Par.?
trīṇi vāsāṃsyadhvaryave / (18.1) Par.?
tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe // (18.2) Par.?
tā vā etāḥ / (19.1) Par.?
dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti // (19.2) Par.?
Duration=0.075968027114868 secs.