Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 20, 2.1 yo adya senyo vadho 'ghāyūnām udīrate /
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 4.1 apendra dviṣato mano 'pa jijyāsato vadham /
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 4, 19, 7.2 sarvān macchapathāṃ adhi varīyo yāvayā vadham //
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 6, 66, 1.2 sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ //
AVŚ, 6, 93, 3.1 trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ /
AVŚ, 6, 99, 2.1 yo adya senyo vadho jighāṃsan na udīrate /
AVŚ, 8, 4, 4.1 indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam /
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
AVŚ, 8, 4, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 4, 25.2 rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 8, 18.1 mṛtyor oṣam āpadyantāṃ kṣudhaṃ sediṃ vadham bhayam /
AVŚ, 10, 3, 7.2 mṛtyor ojīyaso vadhād varaṇo vārayiṣyate //
AVŚ, 10, 5, 42.1 yam vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai /
AVŚ, 11, 2, 12.1 dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin /
AVŚ, 11, 10, 10.2 asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divy āśrayan //
AVŚ, 11, 10, 12.2 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham //
AVŚ, 11, 10, 13.1 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham /
AVŚ, 11, 10, 25.1 sahasrakuṇapā śetām āmitrī senā samare vadhānām /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 32.2 svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham //
AVŚ, 12, 5, 14.0 sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ //
AVŚ, 12, 5, 16.0 meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā //
AVŚ, 17, 1, 28.2 mā mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya //