Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 7, 2.1 diva spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 29, 1.1 yāḥ purastād ācaranti nīcaiḥ sūryād adho divaḥ /
AVP, 1, 37, 1.2 devebhir anyā astā bahvīr anyā atho divam //
AVP, 1, 40, 3.1 mamobhe dyāvāpṛthivī antarikṣaṃ svar mama /
AVP, 1, 60, 4.2 māṃ caiva paśyann āyaty amuṃ ca divi sūryam //
AVP, 1, 73, 1.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ /
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 80, 5.2 vātaḥ prāṇaḥ sūryaś cakṣur divas payaḥ /
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 1, 91, 4.2 teṣām īśāne vaśinī no adya pra dattāṃ dyāvāpṛthivī ahṛṇīyamāne //
AVP, 1, 93, 1.1 triṣ kuṣṭhāsi vṛtrāj jātas trir divas pari jajñiṣe /
AVP, 1, 93, 3.1 antarā dyāvāpṛthivī antarikṣam idaṃ mahat /
AVP, 1, 96, 4.1 duhāṃ me dyauḥ pṛthivī payo 'jagaro mā sodako 'bhi vi sarpatu /
AVP, 1, 107, 6.2 taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan //
AVP, 1, 108, 4.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 112, 2.1 varcasāpīnā pṛthivī sūryeṇottabhitā dyauḥ /
AVP, 4, 1, 1.2 sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema //
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 5.1 ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne /
AVP, 4, 3, 2.1 yebhiḥ śilpaiḥ paprathānām adṛṃho yebhir divam abhyapiṃśaḥ pravidvān /
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
AVP, 4, 20, 3.1 madhu dyaur madhu pṛthivī madhv indro madhu sūryaḥ /
AVP, 4, 24, 3.2 dyauś cāsmat pṛthivī ca takmānaṃ nāśayatām itaḥ //
AVP, 4, 24, 8.2 śaṃ no agnir jyotiranīko astu śaṃ dyāvāpṛthivī anehasā //
AVP, 4, 25, 6.1 divi jātaḥ samudrataḥ sindhutas pary ābhṛtaḥ /
AVP, 4, 27, 1.1 divas pṛṣṭhe madhupṛcaḥ suparṇāḥ pañcāśat te bhuvanasya gopāḥ /
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 36, 1.1 manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni /
AVP, 4, 36, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 2, 6.1 sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati /
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
AVP, 5, 6, 4.1 dyauḥ sacate 'parāñ janāsaḥ pañcānye paro diva ā kṣiyanti /
AVP, 5, 6, 4.1 dyauḥ sacate 'parāñ janāsaḥ pañcānye paro diva ā kṣiyanti /
AVP, 5, 6, 4.2 tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata //
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 13, 2.1 pṛthivyāṃ gharma stabhito 'ntarikṣe divi śritaḥ /
AVP, 5, 13, 2.2 dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana //
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 13, 8.1 ājaddviṣaḥ sukṛtasya loke tṛtīye nāke adhi rocane divaḥ /
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 5, 17, 5.1 muniṃ dādhāra pṛthivī muniṃ dyaur abhi rakṣati /
AVP, 5, 18, 6.1 ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 22, 1.1 yau hemantaṃ svāpayatho balenārvāg devebhya uta yau paro divaḥ /
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad vā sapta sindhavo mahitvā /
AVP, 5, 30, 3.1 yathā dyauś ca pṛthivī ca tasthatur dharuṇāya kam /
AVP, 10, 2, 2.1 tavetām aśvinā havaṃ tava rāṣṭraṃ divi śritam /
AVP, 10, 6, 8.2 divas pṛthivyā aham antarikṣād bhagaṃ vṛṇe /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
AVP, 10, 9, 7.2 varṣiṣṭhair dyām ivopari //
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
AVP, 10, 12, 1.2 indraś ca tasmā agniś ca divo aśmānam asyatām //
AVP, 10, 12, 8.1 abhi taṃ dyāvāpṛthivī saṃ tapatāṃ tapte gharme ny ucyatām /
AVP, 10, 13, 1.0 dyāvāpṛthivī saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 12, 3, 2.1 parvatād divo yoner ity ekā //
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 7, 5.1 yatra preṅkho gandharvāṇāṃ divi baddho hiraṇyayaḥ /
AVP, 12, 9, 7.1 vaśā sasūva sthaviraṃ vipaścitaṃ vaśā sasūva baṣkayaṃ divispṛśam /
AVP, 12, 12, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
AVP, 12, 16, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
AVP, 12, 17, 6.2 aśīmahi gātum uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 20, 10.1 ye patanto yātudhānā divā naktam upācarān /