Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 180.10 gatvā ca śibiradvāri durdarśaṃ tatra rākṣasam /
MBh, 1, 64, 26.2 avasthāpya vanadvāri senām idam uvāca saḥ //
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 101, 3.1 sa āśramapadadvāri vṛkṣamūle mahātapāḥ /
MBh, 1, 135, 4.2 bhavanasya tava dvāri pradāsyati hutāśanam //
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 181, 40.4 āgatastu gṛhadvāri yatra tiṣṭhati vai pṛthā //
MBh, 1, 205, 14.2 yadyasya rudato dvāri na karomyadya rakṣaṇam //
MBh, 2, 22, 10.1 tato rājakuladvāri prasuptam iva taṃ nṛpam /
MBh, 2, 45, 24.2 traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 5.3 trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 11.2 kambalān vividhāṃścaiva dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 13.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ //
MBh, 2, 47, 16.1 ekapādāṃśca tatrāham apaśyaṃ dvāri vāritān /
MBh, 2, 47, 20.1 na pārayāmyabhigatān vividhān dvāri vāritān /
MBh, 2, 47, 25.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 27.2 balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 7.2 ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 11.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 31.2 tān gṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ //
MBh, 3, 43, 36.1 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam /
MBh, 3, 56, 12.2 eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 76, 7.1 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ /
MBh, 3, 76, 7.1 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ /
MBh, 3, 133, 13.2 nivedayasva māṃ dvāḥstha rājñe puṣkaramāline //
MBh, 3, 137, 18.2 nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva //
MBh, 3, 138, 7.2 agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ //
MBh, 3, 222, 27.1 anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ /
MBh, 3, 229, 18.2 praviśantaṃ vanadvāri gandharvāḥ samavārayan //
MBh, 3, 248, 8.2 tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane //
MBh, 4, 23, 14.1 tato mahānasadvāri bhīmasenam avasthitam /
MBh, 4, 63, 50.2 bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ //
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 47, 73.2 saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ //
MBh, 10, 8, 5.3 kṛpaśca kṛtavarmā ca śibiradvāryatiṣṭhatām //
MBh, 12, 38, 48.1 kumbhāśca nagaradvāri vāripūrṇā dṛḍhā navāḥ /
MBh, 12, 39, 12.1 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ /
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /