Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān / (1.2) Par.?
kasya śāpācca brahmarṣe śūdrayonāvajāyata // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ / (2.2) Par.?
dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ / (2.3) Par.?
*sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā / (2.4) Par.?
*saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kānicit / (2.5) Par.?
*tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ // (2.6) Par.?
sa āśramapadadvāri vṛkṣamūle mahātapāḥ / (3.1) Par.?
ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ // (3.2) Par.?
tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ / (4.1) Par.?
tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ / (4.2) Par.?
anusāryamāṇā bahubhī rakṣibhir bharatarṣabha / (4.3) Par.?
*tām eva vasatiṃ jagmustadgrāmālloptrahāriṇaḥ // (4.4) Par.?
te tasyāvasathe loptraṃ nidadhuḥ kurusattama / (5.1) Par.?
nidhāya ca bhayāllīnāstatraivānvāgate bale // (5.2) Par.?
teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam / (6.1) Par.?
*tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat / (6.2) Par.?
*yasminn āvasathe śete sa muniḥ saṃśitavrataḥ / (6.3) Par.?
ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ // (6.4) Par.?
tam apṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam / (7.1) Par.?
katareṇa pathā yātā dasyavo dvijasattama / (7.2) Par.?
tena gacchāmahe brahman pathā śīghrataraṃ vayam // (7.3) Par.?
tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ / (8.1) Par.?
na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā // (8.2) Par.?
tataste rājapuruṣā vicinvānāstadāśramam / (9.1) Par.?
dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca // (9.2) Par.?
tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati / (10.1) Par.?
saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan // (10.2) Par.?
taṃ rājā saha taiścorair anvaśād vadhyatām iti / (11.1) Par.?
sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ // (11.2) Par.?
tataste śūlam āropya taṃ muniṃ rakṣiṇastadā / (12.1) Par.?
pratijagmur mahīpālaṃ dhanānyādāya tānyatha // (12.2) Par.?
śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ / (13.1) Par.?
nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat / (13.2) Par.?
dhārayāmāsa ca prāṇān ṛṣīṃśca samupānayat // (13.3) Par.?
śūlāgre tapyamānena tapastena mahātmanā / (14.1) Par.?
saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa / (14.2) Par.?
*duḥkhitā ṛṣayastatra āśramasthāśca taṃ tadā // (14.3) Par.?
te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ / (15.1) Par.?
darśayanto yathāśakti tam apṛcchan dvijottamam / (15.2) Par.?
*bhagavan kena doṣeṇa gantāsi dvijasattama / (15.3) Par.?
śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi / (15.4) Par.?
*yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat / (15.5) Par.?
*tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha / (15.6) Par.?
*īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ // (15.7) Par.?
tataḥ sa muniśārdūlastān uvāca tapodhanān / (16.1) Par.?
doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati / (16.2) Par.?
*taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe 'hani / (16.3) Par.?
*nyavedayaṃstathā rājñe yathā vṛttaṃ narādhipa / (16.4) Par.?
*śrutvā ca vacanaṃ teṣāṃ śūlastham ṛṣisattamam // (16.5) Par.?
rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ / (17.1) Par.?
prasādayāmāsa tadā śūlastham ṛṣisattamam // (17.2) Par.?
yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama / (18.1) Par.?
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi // (18.2) Par.?
evam uktastato rājñā prasādam akaron muniḥ / (19.1) Par.?
kṛtaprasādo rājā taṃ tataḥ samavatārayat // (19.2) Par.?
avatārya ca śūlāgrāt tacchūlaṃ niścakarṣa ha / (20.1) Par.?
aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide // (20.2) Par.?
sa tathāntargatenaiva śūlena vyacaran muniḥ / (21.1) Par.?
*kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat / (21.2) Par.?
*puṣpabhājanadhārī syād iti cintāparo 'bhavat / (21.3) Par.?
sa tena tapasā lokān vijigye durlabhān paraiḥ / (21.4) Par.?
aṇīmāṇḍavya iti ca tato lokeṣu kathyate // (21.5) Par.?
sa gatvā sadanaṃ vipro dharmasya paramārthavit / (22.1) Par.?
āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ // (22.2) Par.?
kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā / (23.1) Par.?
yasyeyaṃ phalanirvṛttir īdṛśyāsāditā mayā / (23.2) Par.?
śīghram ācakṣva me tattvaṃ paśya me tapaso balam // (23.3) Par.?
dharma uvāca / (24.1) Par.?
pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā / (24.2) Par.?
karmaṇastasya te prāptaṃ phalam etat tapodhana / (24.3) Par.?
*svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet / (24.4) Par.?
*adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ / (24.5) Par.?
*āṇimāṇḍavyaḥ / (24.6) Par.?
*kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham / (24.7) Par.?
*tenokto dharmarājo 'tha bālabhāve tvayā kṛtam // (24.8) Par.?
aṇīmāṇḍavya uvāca / (25.1) Par.?
alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ / (25.2) Par.?
śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi / (25.3) Par.?
*bālo hi dvādaśād varṣājjanmano yat kariṣyati / (25.4) Par.?
*na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ // (25.5) Par.?
maryādāṃ sthāpayāmyadya loke dharmaphalodayām / (26.1) Par.?
ā caturdaśamād varṣān na bhaviṣyati pātakam / (26.2) Par.?
pareṇa kurvatām evaṃ doṣa eva bhaviṣyati // (26.3) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
etena tvaparādhena śāpāt tasya mahātmanaḥ / (27.2) Par.?
dharmo vidurarūpeṇa śūdrayonāvajāyata // (27.3) Par.?
dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ / (28.1) Par.?
dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ / (28.2) Par.?
*vaiśaṃpāyana uvāca / (28.3) Par.?
*sarvato balavān dharmastato 'pi brāhmaṇo mahān / (28.4) Par.?
*itīha kathayāmāsa bhagavān bādarāyaṇaḥ // (28.5) Par.?
Duration=0.18636393547058 secs.