Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
anubhūya tu rājñastaṃ rājasūyaṃ mahākratum / (1.2) Par.?
yudhiṣṭhirasya nṛpater gāndhārīputrasaṃyutaḥ // (1.3) Par.?
priyakṛnmatam ājñāya pūrvaṃ duryodhanasya tat / (2.1) Par.?
prajñācakṣuṣam āsīnaṃ śakuniḥ saubalastadā // (2.2) Par.?
duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam / (3.1) Par.?
upagamya mahāprājñaṃ śakunir vākyam abravīt // (3.2) Par.?
duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ / (4.1) Par.?
dīnaścintāparaścaiva tad viddhi bharatarṣabha // (4.2) Par.?
na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam / (5.1) Par.?
jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase // (5.2) Par.?
dhṛtarāṣṭra uvāca / (6.1) Par.?
duryodhana kutomūlaṃ bhṛśam ārto 'si putraka / (6.2) Par.?
śrotavyaścenmayā so 'rtho brūhi me kurunandana // (6.3) Par.?
ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam / (7.1) Par.?
cintayaṃśca na paśyāmi śokasya tava saṃbhavam // (7.2) Par.?
aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam / (8.1) Par.?
bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam // (8.2) Par.?
ācchādayasi prāvārān aśnāsi piśitaudanam / (9.1) Par.?
ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ // (9.2) Par.?
śayanāni mahārhāṇi yoṣitaśca manoramāḥ / (10.1) Par.?
guṇavanti ca veśmāni vihārāśca yathāsukham // (10.2) Par.?
devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ / (11.1) Par.?
sa dīna iva durdharṣaḥ kasmācchocasi putraka // (11.2) Par.?
duryodhana uvāca / (12.1) Par.?
aśnāmyācchādaye cāhaṃ yathā kupuruṣastathā / (12.2) Par.?
amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam // (12.3) Par.?
amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ / (13.1) Par.?
kleśānmumukṣuḥ parajān sa vai puruṣa ucyate // (13.2) Par.?
saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata / (14.1) Par.?
anukrośabhaye cobhe yair vṛto nāśnute mahat // (14.2) Par.?
na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire / (15.1) Par.?
jvalantīm iva kaunteye vivarṇakaraṇīṃ mama // (15.2) Par.?
sapatnān ṛdhyato ''tmānaṃ hīyamānaṃ niśāmya ca / (16.1) Par.?
adṛśyām api kaunteye sthitāṃ paśyann ivodyatām / (16.2) Par.?
tasmād ahaṃ vivarṇaśca dīnaśca hariṇaḥ kṛśaḥ // (16.3) Par.?
aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ / (17.1) Par.?
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ // (17.2) Par.?
daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam / (18.1) Par.?
bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane // (18.2) Par.?
kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca / (19.1) Par.?
kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān // (19.2) Par.?
rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ / (20.1) Par.?
triṃśataṃ coṣṭravāmīnāṃ śatāni vicarantyuta // (20.2) Par.?
pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate / (21.1) Par.?
āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ // (21.2) Par.?
na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ / (22.1) Par.?
yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ // (22.2) Par.?
aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa / (23.1) Par.?
śarma naivādhigacchāmi cintayāno 'niśaṃ vibho // (23.2) Par.?
brāhmaṇā vāṭadhānāśca gomantaḥ śatasaṃghaśaḥ / (24.1) Par.?
traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ // (24.2) Par.?
kamaṇḍalūn upādāya jātarūpamayāñ śubhān / (25.1) Par.?
evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ // (25.2) Par.?
yannaiva madhu śakrāya dhārayantyamarastriyaḥ / (26.1) Par.?
tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ // (26.2) Par.?
śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam / (27.1) Par.?
dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat // (27.2) Par.?
gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau / (28.1) Par.?
tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha // (28.2) Par.?
uttaraṃ tu na gacchanti vinā tāta patatribhiḥ / (29.1) Par.?
idaṃ cādbhutam atrāsīt tanme nigadataḥ śṛṇu // (29.2) Par.?
pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām / (30.1) Par.?
sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ // (30.2) Par.?
muhur muhuḥ praṇadatastasya śaṅkhasya bhārata / (31.1) Par.?
uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan // (31.2) Par.?
pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ / (32.1) Par.?
sarvaratnānyupādāya pārthivā vai janeśvara // (32.2) Par.?
yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ / (33.1) Par.?
vaiśyā iva mahīpālā dvijātipariveṣakāḥ // (33.2) Par.?
na sā śrīr devarājasya yamasya varuṇasya vā / (34.1) Par.?
guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire // (34.2) Par.?
tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham / (35.1) Par.?
śāntiṃ na parigacchāmi dahyamānena cetasā // (35.2) Par.?
śakunir uvāca / (36.1) Par.?
yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave / (36.2) Par.?
tasyāḥ prāptāvupāyaṃ me śṛṇu satyaparākrama // (36.3) Par.?
aham akṣeṣvabhijñātaḥ pṛthivyām api bhārata / (37.1) Par.?
hṛdayajñaḥ paṇajñaśca viśeṣajñaśca devane // (37.2) Par.?
dyūtapriyaśca kaunteyo na ca jānāti devitum / (38.1) Par.?
āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam // (38.2) Par.?
vaiśaṃpāyana uvāca / (39.1) Par.?
evam uktaḥ śakuninā rājā duryodhanastadā / (39.2) Par.?
dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt // (39.3) Par.?
ayam utsahate rājañ śriyam āhartum akṣavit / (40.1) Par.?
dyūtena pāṇḍuputrasya tad anujñātum arhasi // (40.2) Par.?
dhṛtarāṣṭra uvāca / (41.1) Par.?
kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane / (41.2) Par.?
tena saṃgamya vetsyāmi kāryasyāsya viniścayam // (41.3) Par.?
sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam / (42.1) Par.?
ubhayoḥ pakṣayor yuktaṃ vakṣyatyarthaviniścayam // (42.2) Par.?
duryodhana uvāca / (43.1) Par.?
nivartayiṣyati tvāsau yadi kṣattā sameṣyati / (43.2) Par.?
nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam // (43.3) Par.?
sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava / (44.1) Par.?
bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi // (44.2) Par.?
vaiśaṃpāyana uvāca / (45.1) Par.?
ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ / (45.2) Par.?
dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ // (45.3) Par.?
sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama / (46.1) Par.?
manoramāṃ darśanīyām āśu kurvantu śilpinaḥ // (46.2) Par.?
tataḥ saṃstīrya ratnaistām akṣān āvāpya sarvaśaḥ / (47.1) Par.?
sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ // (47.2) Par.?
duryodhanasya śāntyartham iti niścitya bhūmipaḥ / (48.1) Par.?
dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai // (48.2) Par.?
apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ / (49.1) Par.?
dyūtadoṣāṃśca jānan sa putrasnehād akṛṣyata // (49.2) Par.?
tacchrutvā viduro dhīmān kalidvāram upasthitam / (50.1) Par.?
vināśamukham utpannaṃ dhṛtarāṣṭram upādravat // (50.2) Par.?
so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam / (51.1) Par.?
mūrdhnā praṇamya caraṇāvidaṃ vacanam abravīt // (51.2) Par.?
nābhinandāmi te rājan vyavasāyam imaṃ prabho / (52.1) Par.?
putrair bhedo yathā na syād dyūtahetostathā kuru // (52.2) Par.?
dhṛtarāṣṭra uvāca / (53.1) Par.?
kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati / (53.2) Par.?
divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ // (53.3) Par.?
aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam / (54.1) Par.?
pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ // (54.2) Par.?
mayi saṃnihite caiva bhīṣme ca bharatarṣabhe / (55.1) Par.?
anayo daivavihito na kathaṃcid bhaviṣyati // (55.2) Par.?
gaccha tvaṃ ratham āsthāya hayair vātasamair jave / (56.1) Par.?
khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram // (56.2) Par.?
na vāryo vyavasāyo me viduraitad bravīmi te / (57.1) Par.?
daivam eva paraṃ manye yenaitad upapadyate // (57.2) Par.?
ityukto viduro dhīmānnaitad astīti cintayan / (58.1) Par.?
āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ // (58.2) Par.?
Duration=0.36209392547607 secs.