Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ vā iṣo 'nnādyasyāvaruddhyai //
Aitareyabrāhmaṇa
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 42.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 46.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 6.2 sa yantā śaśvatīr iṣaḥ //
MS, 1, 3, 4, 3.0 madhumatīr nā iṣas kṛdhi //
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 2, 7, 11, 5.2 juṣantāṃ havyam āhutam anamīvā iṣo mahīḥ //
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.5 sa yantā śaśvatīr iṣaḥ //
TS, 2, 1, 11, 3.7 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
TS, 6, 4, 5, 39.0 madhumatīr na iṣas kṛdhīty āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 29.2 sa yantā śaśvatīr iṣaḥ svāhā //
VSM, 7, 2.1 madhumatīr na iṣas kṛdhi /
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 12, 50.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
Ṛgveda
ṚV, 1, 3, 1.1 aśvinā yajvarīr iṣo dravatpāṇī śubhas patī /
ṚV, 1, 9, 8.2 indra tā rathinīr iṣaḥ //
ṚV, 1, 27, 7.2 sa yantā śaśvatīr iṣaḥ //
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 48, 15.2 pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ //
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 1, 188, 2.2 dadhat sahasriṇīr iṣaḥ //
ṚV, 2, 6, 5.2 sa naḥ sahasriṇīr iṣaḥ //
ṚV, 3, 1, 22.2 pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva //
ṚV, 3, 3, 7.1 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ /
ṚV, 3, 12, 5.2 indrāgnī iṣa ā vṛṇe //
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 54, 22.1 svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi /
ṚV, 3, 59, 9.2 iṣa iṣṭavratā akaḥ //
ṚV, 3, 62, 14.2 anamīvā iṣas karat //
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 40, 2.1 satvā bhariṣo gaviṣo duvanyasacchravasyād iṣa uṣasas turaṇyasat /
ṚV, 5, 4, 2.2 sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi //
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 7, 3.1 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
ṚV, 5, 7, 10.2 ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn //
ṚV, 5, 79, 8.1 uta no gomatīr iṣa ā vahā duhitar divaḥ /
ṚV, 6, 1, 12.2 pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 24, 9.1 gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān /
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 6, 60, 12.1 tā no vājavatīr iṣa āśūn pipṛtam arvataḥ /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 10.2 voᄆham aśvāvatīr iṣaḥ //
ṚV, 8, 5, 20.2 vahatam pīvarīr iṣaḥ //
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 5, 31.2 iṣo dāsīr amartyā //
ṚV, 8, 22, 9.2 yuñjāthām pīvarīr iṣaḥ //
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 25, 6.1 saṃ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ /
ṚV, 8, 26, 3.2 pūrvīr iṣa iṣayantāv ati kṣapaḥ //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 13, 4.1 uta no vājasātaye pavasva bṛhatīr iṣaḥ /
ṚV, 9, 15, 7.2 pracakrāṇam mahīr iṣaḥ //
ṚV, 9, 23, 3.2 kṛdhi prajāvatīr iṣaḥ //
ṚV, 9, 39, 2.1 pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ /
ṚV, 9, 40, 4.2 vidāḥ sahasriṇīr iṣaḥ //
ṚV, 9, 42, 6.2 pavasva bṛhatīr iṣaḥ //
ṚV, 9, 49, 1.2 ayakṣmā bṛhatīr iṣaḥ //
ṚV, 9, 61, 3.2 kṣarā sahasriṇīr iṣaḥ //
ṚV, 9, 62, 24.1 uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ /
ṚV, 9, 66, 4.1 pavasva janayann iṣo 'bhi viśvāni vāryā /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 9, 97, 25.2 sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ //
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 17, 8.2 āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme //
ṚV, 10, 134, 3.1 ava tyā bṛhatīr iṣo viśvaścandrā amitrahan /
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //