Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dadhikrā(van)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu / (1.1) Par.?
apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ // (1.2) Par.?
satvā bhariṣo gaviṣo duvanyasacchravasyād iṣa uṣasas turaṇyasat / (2.1) Par.?
satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat // (2.2) Par.?
uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ / (3.1) Par.?
śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ // (3.2) Par.?
uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani / (4.1) Par.?
kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat // (4.2) Par.?
haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat / (5.1) Par.?
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam // (5.2) Par.?
Duration=0.065448999404907 secs.