Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 15.2 āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ //
Rām, Bā, 6, 23.1 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 8, 9.2 lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā //
Rām, Bā, 43, 14.1 plāvayasva tvam ātmānaṃ narottama sadocite /
Rām, Bā, 52, 15.1 sarvasvam etat satyena mama tuṣṭikarī sadā /
Rām, Bā, 71, 14.1 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā /
Rām, Ay, 2, 21.2 mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ //
Rām, Ay, 2, 27.2 iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate //
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 9, 39.2 pādau paricariṣyanti yathaiva tvaṃ sadā mama //
Rām, Ay, 10, 34.1 sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ay, 21, 18.2 bhavatīm anuvarteta sa hi dharmarataḥ sadā //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Rām, Ay, 24, 4.2 iha pretya ca nārīṇāṃ patir eko gatiḥ sadā //
Rām, Ay, 25, 2.1 sīte mahākulīnāsi dharme ca niratā sadā /
Rām, Ay, 25, 5.2 sadā sukhaṃ na jānāmi duḥkham eva sadā vanam //
Rām, Ay, 25, 5.2 sadā sukhaṃ na jānāmi duḥkham eva sadā vanam //
Rām, Ay, 39, 5.1 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 64, 9.1 ātmakāmā sadā caṇḍī krodhanā prājñamāninī /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ay, 94, 8.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
Rām, Ay, 94, 35.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā /
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 95, 25.2 nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām //
Rām, Ay, 96, 5.1 itaḥ sumitre putras te sadā jalam atandritaḥ /
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Ay, 104, 6.1 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ /
Rām, Ay, 109, 13.2 abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā //
Rām, Ār, 1, 3.1 śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
Rām, Ār, 5, 11.2 nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ //
Rām, Ār, 6, 16.2 ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ //
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 16, 19.2 pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ //
Rām, Ār, 30, 12.2 sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā //
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 52, 26.2 kartavyaś ca sadā yatno rāghavasya vadhaṃ prati //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 28, 3.1 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā /
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Ki, 40, 23.2 tam upaiti sahasrākṣaḥ sadā parvasu parvasu //
Rām, Ki, 42, 34.2 gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ //
Rām, Ki, 64, 24.1 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān /
Rām, Su, 4, 21.2 bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām //
Rām, Su, 5, 6.2 ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ //
Rām, Su, 5, 12.1 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā /
Rām, Su, 9, 40.2 striyo hi strīṣu dṛśyante sadā samparimārgaṇe //
Rām, Su, 12, 44.1 sā rāmā rāmamahiṣī rāghavasya priyā sadā /
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 59, 9.1 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ /
Rām, Yu, 4, 82.2 surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā //
Rām, Yu, 10, 3.2 hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā //
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 19, 5.1 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā /
Rām, Yu, 48, 14.1 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ /
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 80, 53.1 vedavidyāvratasnātaḥ svadharmanirataḥ sadā /
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Rām, Utt, 3, 28.1 nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā /
Rām, Utt, 5, 41.2 varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā //
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 9, 7.2 kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 24, 30.2 bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam //
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Rām, Utt, 31, 19.2 sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām //
Rām, Utt, 37, 6.2 dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā //
Rām, Utt, 37, 14.2 āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān /
Rām, Utt, 46, 18.1 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi /
Rām, Utt, 48, 18.2 apāpā patinā tyaktā paripālyā mayā sadā //
Rām, Utt, 54, 3.2 ācāro raudratā nityaṃ vāso madhuvane sadā //
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 97, 13.2 hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā //