Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane / (1.1) Par.?
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // (1.2) Par.?
adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ / (2.1) Par.?
mayi jāto daśarathāt katham uñchena vartayet // (2.2) Par.?
yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate / (3.1) Par.?
kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // (3.2) Par.?
ka etacchraddadhecchrutvā kasya vā na bhaved bhayam / (4.1) Par.?
guṇavān dayito rājño rāghavo yad vivāsyate // (4.2) Par.?
tvayā vihīnām iha māṃ śokāgnir atulo mahān / (5.1) Par.?
pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // (5.2) Par.?
kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati / (6.1) Par.?
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // (6.2) Par.?
tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ / (7.1) Par.?
śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // (7.2) Par.?
kaikeyyā vañcito rājā mayi cāraṇyam āśrite / (8.1) Par.?
bhavatyā ca parityakto na nūnaṃ vartayiṣyati // (8.2) Par.?
bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ / (9.1) Par.?
sa bhavatyā na kartavyo manasāpi vigarhitaḥ // (9.2) Par.?
yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ / (10.1) Par.?
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // (10.2) Par.?
evam uktā tu rāmeṇa kausalyā śubhadarśanā / (11.1) Par.?
tathety uvāca suprītā rāmam akliṣṭakāriṇam // (11.2) Par.?
evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ / (12.1) Par.?
bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // (12.2) Par.?
mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ / (13.1) Par.?
rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // (13.2) Par.?
imāni tu mahāraṇye vihṛtya nava pañca ca / (14.1) Par.?
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // (14.2) Par.?
evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā / (15.1) Par.?
uvāca paramārtā tu kausalyā putravatsalā // (15.2) Par.?
āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam / (16.1) Par.?
naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā / (16.2) Par.?
yadi te gamane buddhiḥ kṛtā pitur apekṣayā // (16.3) Par.?
tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt / (17.1) Par.?
jīvantyā hi striyā bhartā daivataṃ prabhur eva ca / (17.2) Par.?
bhavatyā mama caivādya rājā prabhavati prabhuḥ // (17.3) Par.?
bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ / (18.1) Par.?
bhavatīm anuvarteta sa hi dharmarataḥ sadā // (18.2) Par.?
yathā mayi tu niṣkrānte putraśokena pārthivaḥ / (19.1) Par.?
śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru // (19.2) Par.?
vratopavāsaniratā yā nārī paramottamā / (20.1) Par.?
bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // (20.2) Par.?
śuśrūṣām eva kurvīta bhartuḥ priyahite ratā / (21.1) Par.?
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // (21.2) Par.?
pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ / (22.1) Par.?
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // (22.2) Par.?
prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati / (23.1) Par.?
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // (23.2) Par.?
evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā / (24.1) Par.?
kausalyā putraśokārtā rāmaṃ vacanam abravīt / (24.2) Par.?
gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // (24.3) Par.?
tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā / (25.1) Par.?
uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī // (25.2) Par.?
Duration=0.080060958862305 secs.