Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 8, 18, 11.1 yuyotā śarum asmad āṃ ādityāsa utāmatim /
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 46, 21.1 ā sa etu ya īvad āṃ adevaḥ pūrtam ādade /
ṚV, 8, 67, 11.1 parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 9, 12, 5.1 yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ /
ṚV, 9, 68, 6.2 tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 105, 4.1 sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan /