Occurrences

Dhanvantarinighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Yogaratnākara

Dhanvantarinighaṇṭu
DhanvNigh, 6, 36.1 saṃskārahīnaṃ khalu sūtarājaṃ seveta yastasya karoti bādhām /
Rasahṛdayatantra
RHT, 2, 13.2 tiryakpātanavidhinā nipātyaḥ sūtarājastu //
RHT, 14, 6.2 eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //
RHT, 16, 23.2 jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //
RHT, 18, 59.3 rañjati yena vidhinā samāsataḥ sūtarājastu //
Rasamañjarī
RMañj, 1, 14.1 śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ /
RMañj, 1, 37.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
RMañj, 5, 52.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
Rasaprakāśasudhākara
RPSudh, 1, 155.2 raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //
RPSudh, 2, 28.2 sūtarājasamānyevam ūrdhvayantreṇa pātayet //
RPSudh, 2, 34.2 prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 2, 108.1 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 11, 33.1 tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca /
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
Rasaratnasamuccaya
RRS, 5, 219.2 tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RRS, 11, 44.1 tiryakpātanavidhinā nipātitaḥ sūtarājastu /
Rasaratnākara
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, V.kh., 1, 4.1 śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ /
RRĀ, V.kh., 9, 95.1 śuddhena sūtarājena triguṇena ca saṃyutam /
RRĀ, V.kh., 12, 84.1 kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /
RRĀ, V.kh., 14, 33.0 jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 108.2 samukhe sūtarājendre jārayedabhrasatvavat //
RRĀ, V.kh., 15, 115.1 samukhe nirmukhe vātha sūtarāje tu jārayet /
RRĀ, V.kh., 15, 123.1 samukhe sūtarājendre jārayedabhrasatvavat /
RRĀ, V.kh., 18, 178.1 ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /
RRĀ, V.kh., 20, 138.1 śilayā mārito nāgaḥ sūtarājasamanvitaḥ /
Rasendracintāmaṇi
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RCint, 3, 37.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
Rasendracūḍāmaṇi
RCūM, 14, 185.2 sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RCūM, 15, 34.3 govindabhagavān pūjyaiḥ sūtarājasya niścitā //
RCūM, 16, 41.1 dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /
Rasendrasārasaṃgraha
RSS, 1, 7.1 rasendraḥ pāradaḥ sūtaḥ sūtarājaśca sūtakaḥ /
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RSS, 1, 339.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
Rasārṇava
RArṇ, 2, 52.2 oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ //
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 16, 24.1 tato vai sūtarājasya jāyate raśmimaṇḍalam /
Ānandakanda
ĀK, 1, 2, 133.1 navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
ĀK, 1, 2, 256.1 iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
ĀK, 1, 4, 23.2 prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā //
ĀK, 1, 4, 24.1 prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye /
ĀK, 1, 7, 188.1 pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ /
ĀK, 1, 9, 116.2 mukhīkṛte sūtarāje yathābhūdabhrajāraṇā //
ĀK, 1, 9, 129.2 hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 182.2 mukhīkṛte sūtarāje kāntaṃ svarṇaṃ samaṃ samam //
ĀK, 1, 10, 25.1 evaṃvidhaṃ sūtarājaṃ kāntabījaṃ dvayaṃ samam /
ĀK, 1, 10, 80.2 mukhīkṛte sūtarāje vajrakāntābhrabījakam //
ĀK, 1, 10, 81.1 pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 84.2 mukhīkṛte sūtarāje bījaṃ vajrasuvarṇayoḥ //
ĀK, 1, 10, 89.1 mukhīkṛte sūtarāje hemavajrābhrabījakam /
ĀK, 1, 23, 11.1 doṣayuktaḥ sūtarājo viṣameva varānane /
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 1, 23, 46.1 bhasmībhavetsūtarājo yojyo yoge rasāyane /
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 2, 9, 83.1 madhurā rudhiragranthiḥ sūtarājanibandhinī /
ĀK, 2, 9, 97.1 sodumbaralatetyuktā sūtarājasya bandhinī /
Bhāvaprakāśa
BhPr, 6, 8, 100.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 6.2, 1.0 mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi //
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
MuA zu RHT, 2, 18.2, 10.2 saṃskāraḥ sūtarāje tu kramāt kramataraṃ varam //
MuA zu RHT, 14, 8.1, 19.0 kutaḥ kaṭorikāsakāśāt eṣa itthamutpanno mṛtasūtarājo jñeyaḥ //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 6.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
Rasasaṃketakalikā
RSK, 2, 64.2 mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //
Yogaratnākara
YRā, Dh., 58.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
YRā, Dh., 289.2 apathyaṃ sūtarājasya purā proktaṃ maharṣibhiḥ //