Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Bhāvaprakāśa
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
Carakasaṃhitā
Ca, Cik., 3, 131.2 saṃtāpamadhikaṃ dehe janayanti narastadā //
Ca, Cik., 3, 329.1 vigataklamasaṃtāpamavyathaṃ vimalendriyam /
Ca, Cik., 5, 31.1 pittaṃ vā yadi saṃvṛddhaṃ saṃtāpaṃ vātagulminaḥ /
Mahābhārata
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 185, 25.1 naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ mā kṛthāstvam anindite /
MBh, 1, 224, 16.2 dveṣyaṃ hi hṛdi saṃtāpaṃ janayatyaśivaṃ mama //
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 277, 7.2 atikrāntena vayasā saṃtāpam upajagmivān //
MBh, 3, 281, 77.2 kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 5, 185, 19.2 saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ //
MBh, 12, 29, 15.2 śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me //
MBh, 12, 38, 28.2 vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ //
MBh, 12, 56, 16.1 vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ /
MBh, 12, 168, 27.2 te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca //
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 220, 107.2 niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase //
MBh, 12, 243, 12.1 kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha /
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 91, 7.2 saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ //
MBh, 14, 8, 33.2 samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam //
MBh, 14, 14, 4.2 vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam //
MBh, 14, 60, 41.2 saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ //
Rāmāyaṇa
Rām, Bā, 63, 13.2 aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 54, 5.2 vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ //
Rām, Ār, 36, 20.2 rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi //
Rām, Ki, 20, 14.1 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī /
Rām, Su, 32, 14.2 utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 32, 16.2 saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 33, 70.2 apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt //
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 49, 1.2 saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ //
Rām, Utt, 50, 18.1 evaṃgate na saṃtāpaṃ gantum arhasi rāghava /
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 54, 12.2 saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati //
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 96, 2.1 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 44.1 vivṛddhaṃ yadi vā pittaṃ saṃtāpaṃ vātagulminaḥ /
AHS, Cikitsitasthāna, 20, 3.1 taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 227.1 muñca svāmini saṃtāpam api vidyādhareśvaram /
BKŚS, 20, 20.1 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ /
Daśakumāracarita
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
Kirātārjunīya
Kir, 7, 10.2 kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
Matsyapurāṇa
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
Suśrutasaṃhitā
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Viṣṇupurāṇa
ViPur, 5, 12, 23.1 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
Śatakatraya
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Bhairavastava
Bhairavastava, 1, 10.2 yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
Bhāratamañjarī
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 1149.2 vismayaṃ ca prakopaṃ ca saṃtāpaṃ ca prapedire //
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 13, 1019.1 saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu /
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /
Rājanighaṇṭu
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 98.2 ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //
Janmamaraṇavicāra
JanMVic, 1, 62.1 na smaraty ugrasaṃtāpam anekabhavasambhavam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 31.2 bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 27.2 santāpamanutāpaṃ vā bhojanārthaṃ dvijarṣabhāḥ /