Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
mandapālo 'pi kauravya cintayānaḥ sutāṃstadā / (1.2) Par.?
uktavān apyaśītāṃśuṃ naiva sa sma na tapyate // (1.3) Par.?
sa tapyamānaḥ putrārthe lapitām idam abravīt / (2.1) Par.?
kathaṃ nvaśaktāḥ plavane lapite mama putrakāḥ // (2.2) Par.?
vardhamāne hutavahe vāte śīghraṃ pravāyati / (3.1) Par.?
asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ // (3.2) Par.?
kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī / (4.1) Par.?
bhaviṣyatyasukhāviṣṭā putratrāṇam apaśyatī // (4.2) Par.?
kathaṃ nu saraṇe 'śaktān patane ca mamātmajān / (5.1) Par.?
saṃtapyamānā abhito vāśamānābhidhāvatī // (5.2) Par.?
jaritāriḥ kathaṃ putraḥ sārisṛkkaḥ kathaṃ ca me / (6.1) Par.?
stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī // (6.2) Par.?
lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane / (7.1) Par.?
lapitā pratyuvācedaṃ sāsūyam iva bhārata // (7.2) Par.?
na te suteṣvavekṣāsti tān ṛṣīn uktavān asi / (8.1) Par.?
tejasvino vīryavanto na teṣāṃ jvalanād bhayam // (8.2) Par.?
tathāgnau te parīttāśca tvayā hi mama saṃnidhau / (9.1) Par.?
pratiśrutaṃ tathā ceti jvalanena mahātmanā // (9.2) Par.?
lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana / (10.1) Par.?
samarthāste ca vaktāro na te teṣvasti mānasam // (10.2) Par.?
tām eva tu mamāmitrīṃ cintayan paritapyase / (11.1) Par.?
dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat // (11.2) Par.?
na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane / (12.1) Par.?
pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃcana // (12.2) Par.?
gaccha tvaṃ jaritām eva yadarthaṃ paritapyase / (13.1) Par.?
cariṣyāmyaham apyekā yathā kāpuruṣe tathā // (13.2) Par.?
mandapāla uvāca / (14.1) Par.?
nāham evaṃ care loke yathā tvam abhimanyase / (14.2) Par.?
apatyahetor vicare tacca kṛcchragataṃ mama // (14.3) Par.?
bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ / (15.1) Par.?
avamanyeta taṃ loko yathecchasi tathā kuru // (15.2) Par.?
eṣa hi jvalamāno 'gnir lelihāno mahīruhān / (16.1) Par.?
dveṣyaṃ hi hṛdi saṃtāpaṃ janayatyaśivaṃ mama // (16.2) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tasmād deśād atikrānte jvalane jaritā tataḥ / (17.2) Par.?
jagāma putrakān eva tvaritā putragṛddhinī // (17.3) Par.?
sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ / (18.1) Par.?
rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane // (18.2) Par.?
aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ / (19.1) Par.?
ekaikaśaśca tān putrān krośamānānvapadyata / (19.2) Par.?
*jaritā tu pariṣvajya putrasnehād acumbata // (19.3) Par.?
tato 'bhyagacchat sahasā mandapālo 'pi bhārata / (20.1) Par.?
atha te sarva evainaṃ nābhyanandanta vai sutāḥ / (20.2) Par.?
*gurutvān mandapālasya tapasaśca viśeṣataḥ / (20.3) Par.?
*abhivādayāmahe sarve jātapakṣāḥ prasādataḥ / (20.4) Par.?
*evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ / (20.5) Par.?
*pariṣvajya ca tān putrān mūrdhnyupāghrāya bālakān / (20.6) Par.?
*putrasparśāt tu yā prītistām avāpa sa gautamaḥ / (20.7) Par.?
*gurutvān mandapālasya iti pādāntikaṃ gatāḥ // (20.8) Par.?
lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ / (21.1) Par.?
nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā // (21.2) Par.?
mandapāla uvāca / (22.1) Par.?
jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ / (22.2) Par.?
madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaśca te // (22.3) Par.?
evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase / (23.1) Par.?
kṛtavān asmi havyāśe naiva śāntim ito labhe / (23.2) Par.?
*evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat // (23.3) Par.?
jaritovāca / (24.1) Par.?
kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā / (24.2) Par.?
kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini // (24.3) Par.?
yastvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā / (25.1) Par.?
tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm // (25.2) Par.?
mandapāla uvāca / (26.1) Par.?
na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt / (26.2) Par.?
sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā / (26.3) Par.?
*vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca / (26.4) Par.?
*strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā // (26.5) Par.?
suvratāpi hi kalyāṇī sarvalokapariśrutā / (27.1) Par.?
arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam // (27.2) Par.?
viśuddhabhāvam atyantaṃ sadā priyahite ratam / (28.1) Par.?
saptarṣimadhyagaṃ vīram avamene ca taṃ munim // (28.2) Par.?
apadhyānena sā tena dhūmāruṇasamaprabhā / (29.1) Par.?
lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate // (29.2) Par.?
apatyahetoḥ samprāptaṃ tathā tvam api mām iha / (30.1) Par.?
iṣṭam evaṃgate hitvā sā tathaiva ca vartase // (30.2) Par.?
naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana / (31.1) Par.?
na hi kāryam anudhyāti bhāryā putravatī satī // (31.2) Par.?
vaiśaṃpāyana uvāca / (32.1) Par.?
tataste sarva evainaṃ putrāḥ samyag upāsire / (32.2) Par.?
sa ca tān ātmajān rājann āśvāsayitum ārabhat // (32.3) Par.?
Duration=0.21179699897766 secs.