Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ / (1.2) Par.?
dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā // (1.3) Par.?
yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ / (2.1) Par.?
yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām // (2.2) Par.?
asajjamānaśca gatastarasvī vṛto dvijāgryair abhipūjyamānaḥ / (3.1) Par.?
cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ / (3.2) Par.?
*śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat / (3.3) Par.?
*vikṣobhya vidrāvya ca pārthivāṃstān svatejasā duṣprativīkṣyarūpau // (3.4) Par.?
kṛṣṇā ca gṛhyājinam anvayāt taṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā / (4.1) Par.?
*yaḥ sūtaputreṇa cakāra yuddhaṃ śaṅke 'rjunaṃ taṃ tridaśeśavīryam / (4.2) Par.?
amṛṣyamāṇeṣu narādhipeṣu kruddheṣu taṃ tatra samāpatatsu // (4.3) Par.?
tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham / (5.1) Par.?
prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva / (5.2) Par.?
*taṃ bhīmasenaṃ paritarkayāmi yaḥ pātayāmāsa raṇe tu śalyam // (5.3) Par.?
tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau / (6.1) Par.?
vibhrājamānāviva candrasūryau bāhyāṃ purād bhārgavakarmaśālām // (6.2) Par.?
tatropaviṣṭārcir ivānalasya teṣāṃ janitrīti mama pratarkaḥ / (7.1) Par.?
tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ // (7.2) Par.?
tasyāstatastāvabhivādya pādāv uktvā ca kṛṣṇām abhivādayeti / (8.1) Par.?
sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ // (8.2) Par.?
teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā / (9.1) Par.?
tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta // (9.2) Par.?
suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam / (10.1) Par.?
āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam // (10.2) Par.?
te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ / (11.1) Par.?
na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ // (11.2) Par.?
niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan / (12.1) Par.?
āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt // (12.2) Par.?
yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya / (13.1) Par.?
yathā ca bhāṣanti parasparaṃ te channā dhruvaṃ te pracaranti pārthāḥ // (13.2) Par.?
tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre / (14.1) Par.?
vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit // (14.2) Par.?
gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām / (15.1) Par.?
vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa // (15.2) Par.?
vijñātum icchatyavanīśvaro vaḥ pāñcālarājo drupado varārhāḥ / (16.1) Par.?
lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ // (16.2) Par.?
tad ācaḍḍhvaṃ jñātikulānupūrvīṃ padaṃ śiraḥsu dviṣatāṃ kurudhvam / (17.1) Par.?
prahlādayadhvaṃ hṛdayaṃ mamedaṃ pāñcālarājasya sahānugasya // (17.2) Par.?
pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva / (18.1) Par.?
tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya // (18.2) Par.?
ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ / (19.1) Par.?
yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti / (19.2) Par.?
*tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam / (19.3) Par.?
*kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ / (19.4) Par.?
*kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat // (19.5) Par.?
tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā / (20.1) Par.?
samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai // (20.2) Par.?
mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā / (21.1) Par.?
bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā // (21.2) Par.?
sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca / (22.1) Par.?
pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam // (22.2) Par.?
pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā / (23.1) Par.?
na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre // (23.2) Par.?
kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā / (24.1) Par.?
seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye // (24.2) Par.?
naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum / (25.1) Par.?
kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya // (25.2) Par.?
aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye / (26.1) Par.?
na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi / (26.2) Par.?
na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam // (26.3) Par.?
tasmān na tāpaṃ duhitur nimittaṃ pāñcālarājo 'rhati kartum adya / (27.1) Par.?
na cāpi tat pātanam anyatheha kartuṃ viṣahyaṃ bhuvi mānavena // (27.2) Par.?
evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ / (28.1) Par.?
tatrājagāmāśu naro dvitīyo nivedayiṣyann iha siddham annam // (28.2) Par.?
Duration=0.16721510887146 secs.