Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Agnipurāṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 38.1 agnyagāre gavāṃ madhye brāhmaṇānāṃ ca saṃnidhau /
BaudhDhS, 4, 1, 18.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
Gautamadharmasūtra
GautDhS, 2, 3, 35.1 ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhau bhoktuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.1 athainaṃ saṃnidhāvabhijapati /
Āpastambadharmasūtra
ĀpDhS, 1, 10, 15.0 gurusaṃnidhau cādhīhi bho ity uktvādhīyīta //
ĀpDhS, 2, 3, 21.0 udadhānasaṃnidhau navamena //
Arthaśāstra
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
Mahābhārata
MBh, 1, 2, 106.4 paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau /
MBh, 1, 2, 126.45 astrasaṃdarśanārambho dharmarājasya saṃnidhau /
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 21, 3.1 tataḥ kadācid vinatāṃ pravaṇāṃ putrasaṃnidhau /
MBh, 1, 38, 16.3 śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau //
MBh, 1, 58, 40.2 saṃnidhau lokapālānāṃ sarveṣām eva bhārata //
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 62, 2.7 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 66, 3.1 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau /
MBh, 1, 81, 6.4 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 92, 55.1 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ /
MBh, 1, 96, 53.138 ambikāmbālike caiva pariṇīyāgnisaṃnidhau //
MBh, 1, 116, 30.58 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā /
MBh, 1, 173, 21.2 tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam //
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 198, 14.2 drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca //
MBh, 1, 224, 9.1 tathāgnau te parīttāśca tvayā hi mama saṃnidhau /
MBh, 2, 1, 2.2 tato 'bravīnmayaḥ pārthaṃ vāsudevasya saṃnidhau /
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 37, 8.2 bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau //
MBh, 2, 42, 12.2 diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate //
MBh, 3, 53, 11.1 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara /
MBh, 3, 53, 20.1 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama /
MBh, 3, 60, 6.2 yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā //
MBh, 3, 68, 14.2 tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam //
MBh, 3, 68, 20.2 abravīt saṃnidhau mātur duḥkhaśokasamanvitā //
MBh, 3, 71, 3.2 śrutvā ca samahṛṣyanta pureva nalasaṃnidhau //
MBh, 3, 111, 6.1 sā tatra gatvā kuśalā taponityasya saṃnidhau /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 260, 6.2 pitāmahastatas teṣāṃ saṃnidhau vākyam abravīt /
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 12, 14.3 asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau //
MBh, 5, 35, 30.2 pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama //
MBh, 5, 65, 7.2 tayostu tvāṃ saṃnidhau tad vadeyaṃ kṛtsnaṃ mataṃ vāsudevārjunābhyām //
MBh, 5, 88, 56.1 tanmāṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau /
MBh, 5, 111, 19.2 uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 136, 2.1 śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau /
MBh, 5, 155, 23.1 ityukto dharmarājasya keśavasya ca saṃnidhau /
MBh, 5, 158, 5.1 drupadasya saputrasya virāṭasya ca saṃnidhau /
MBh, 6, 103, 35.2 ghātayiṣyāmi gāṅgeyam ityulūkasya saṃnidhau //
MBh, 6, 116, 28.2 sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva //
MBh, 7, 107, 14.2 paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava //
MBh, 7, 112, 39.2 kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau //
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 23, 53.2 utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau //
MBh, 8, 27, 72.1 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau /
MBh, 8, 28, 62.2 avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām //
MBh, 8, 30, 7.2 saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam //
MBh, 9, 2, 28.1 tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau /
MBh, 9, 5, 5.1 te 'bruvan sahitāstatra rājānaṃ sainyasaṃnidhau /
MBh, 9, 53, 33.3 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ //
MBh, 9, 62, 57.1 jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau /
MBh, 9, 64, 12.1 avatīrya rathebhyas tu prādravan rājasaṃnidhau /
MBh, 10, 5, 17.1 pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau /
MBh, 12, 7, 29.2 yathāsāvuktavān kṣudro yuyutsur vṛṣṇisaṃnidhau //
MBh, 12, 52, 3.1 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau /
MBh, 12, 52, 10.2 tvatsaṃnidhau ca sīdeta vācaspatir api bruvan //
MBh, 12, 56, 53.1 vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau /
MBh, 12, 193, 8.2 kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāviha /
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 12, 336, 60.1 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ /
MBh, 13, 11, 2.3 rukmiṇī devakīputrasaṃnidhau paryapṛcchata //
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 26, 11.1 indratoyāṃ samāsādya gandhamādanasaṃnidhau /
MBh, 13, 54, 37.2 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā /
MBh, 13, 126, 45.1 tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau /
MBh, 13, 130, 31.1 ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 15, 36, 8.1 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau /
MBh, 16, 4, 15.1 kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā /
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 18, 1, 9.2 parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau //
Manusmṛti
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 4, 58.1 agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau /
ManuS, 4, 99.1 nāvispaṣṭam adhīyīta na śūdrajanasaṃnidhau /
ManuS, 4, 108.1 antargataśave grāme vṛṣalasya ca saṃnidhau /
ManuS, 5, 74.1 saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
ManuS, 8, 60.2 tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau //
ManuS, 8, 79.1 sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau /
ManuS, 8, 147.1 yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī /
ManuS, 8, 201.1 vikrayād yo dhanaṃ kiṃcid gṛhṇīyāt kulasaṃnidhau /
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 9, 82.2 sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau //
ManuS, 11, 183.2 nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau //
Rāmāyaṇa
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 37, 13.2 putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau //
Rām, Bā, 64, 21.1 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau /
Rām, Ay, 19, 17.2 brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau //
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Ay, 97, 21.1 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau /
Rām, Ay, 101, 25.1 sthirā mayā pratijñātā pratijñā gurusaṃnidhau /
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ki, 8, 29.2 dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau //
Rām, Ki, 11, 32.1 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi /
Rām, Ki, 18, 27.1 pratijñā ca mayā dattā tadā vānarasaṃnidhau /
Rām, Ki, 44, 15.2 ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau //
Rām, Su, 37, 37.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Su, 49, 31.1 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau /
Rām, Su, 63, 4.1 etad ākhyānti te sarve harayo rāmasaṃnidhau /
Rām, Su, 63, 6.1 rāmasya gaditaṃ śrutvā harayo rāmasaṃnidhau /
Rām, Su, 66, 21.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Yu, 21, 19.2 idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau //
Rām, Yu, 72, 2.2 vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau //
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 114, 45.1 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau /
Rām, Utt, 11, 31.1 daśagrīvo mahābāhur uktavānmama saṃnidhau /
Rām, Utt, 34, 43.2 dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau //
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Rām, Utt, 44, 8.1 evaṃ śuddhasamācārā devagandharvasaṃnidhau /
Rām, Utt, 46, 9.2 tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te //
Rām, Utt, 46, 13.1 sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau /
Rām, Utt, 49, 13.2 ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau //
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 65, 7.2 pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam //
Rām, Utt, 77, 12.2 saṃnidhau sthānam anyatra varayāmāsa durvasā //
Rām, Utt, 78, 23.1 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau /
Rām, Utt, 88, 3.1 pratyayo hi purā datto vaidehyā surasaṃnidhau /
Yogasūtra
YS, 2, 35.1 ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ //
Agnipurāṇa
AgniPur, 15, 9.1 vyāsenāśvāsito mene balaṃ me kṛṣṇasannidhau /
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 3, 121.1 pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau /
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 12, 18.1 anicchantī tatas tasya saṃnidhau ciram āsitum /
BKŚS, 13, 32.1 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau /
BKŚS, 17, 138.1 rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau /
BKŚS, 18, 632.1 smaratā ca sadācāraṃ sapatnījanasaṃnidhau /
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 18, 650.1 bhavatā paribhūtā ca sapatnījanasaṃnidhau /
BKŚS, 20, 196.1 caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau /
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
BKŚS, 20, 327.2 dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau //
BKŚS, 21, 159.1 tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau /
BKŚS, 22, 43.2 dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau //
BKŚS, 22, 74.1 yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ /
BKŚS, 22, 158.2 āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau //
BKŚS, 24, 50.1 nagnaśramaṇakānāṃ ca kirāṭānāṃ ca saṃnidhau /
BKŚS, 27, 1.1 tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau /
Daśakumāracarita
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 5, 98.1 sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
Harivaṃśa
HV, 18, 6.2 sanatkumāreṇa tadā saṃnidhau mama śobhanā //
Kirātārjunīya
Kir, 1, 26.2 praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ //
Kir, 3, 8.2 samujhitajñātiviyogakhedaṃ tvatsaṃnidhāvucchvasatīva cetaḥ //
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 11, 50.1 upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau /
Kātyāyanasmṛti
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 342.1 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
KātySmṛ, 1, 388.1 arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau /
KātySmṛ, 1, 391.1 vadhe cet prāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau /
KātySmṛ, 1, 832.2 rājādeśena moktavyā vikhyāpya janasaṃnidhau //
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
Kūrmapurāṇa
KūPur, 1, 1, 123.2 sannidhau devarājasya tad vakṣye bhavatāmaham //
KūPur, 1, 11, 24.2 parāvareṇa rūpeṇa krīḍate tasya sannidhau //
KūPur, 1, 11, 323.2 niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau //
KūPur, 1, 11, 324.2 śivasya saṃnidhau bhaktyā śucis tadbhāvabhāvitaḥ //
KūPur, 1, 15, 204.2 gaṇeśvarā mahādevamandhakaṃ devasannidhau //
KūPur, 2, 1, 40.2 sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi //
KūPur, 2, 1, 44.2 mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ //
KūPur, 2, 3, 23.1 matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
KūPur, 2, 11, 140.1 tvatsaṃnidhāveṣu sūtaḥ śṛṇotu bhagavadvacaḥ /
KūPur, 2, 12, 12.2 svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau //
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 11.3 varjayet sannidhau nityam avasphocanam eva ca //
KūPur, 2, 14, 67.1 antaḥ śavagate grāme vṛṣalasya ca sannidhau /
KūPur, 2, 16, 26.2 nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau //
KūPur, 2, 22, 60.1 svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
KūPur, 2, 33, 135.2 yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau //
KūPur, 2, 33, 151.1 śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
KūPur, 2, 44, 134.1 nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
Liṅgapurāṇa
LiPur, 1, 7, 8.2 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā /
LiPur, 1, 9, 8.1 anātmanyātmavijñānamajñānāttasya saṃnidhau /
LiPur, 1, 19, 16.2 yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau //
LiPur, 1, 21, 91.1 pāpācāro 'pi yo martyaḥ śṛṇuyācchivasannidhau /
LiPur, 1, 29, 21.2 pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā //
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 35, 26.2 liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija //
LiPur, 1, 36, 47.2 prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau //
LiPur, 1, 37, 35.2 sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau //
LiPur, 1, 64, 75.2 kṛtvaikaliṅgaṃ kṣaṇikaṃ pāṃsunā munisannidhau //
LiPur, 1, 85, 106.2 nadyāṃ śatasahasraṃ tu anantaḥ śivasannidhau //
LiPur, 1, 85, 144.1 bhinnabhāṇḍe ca rathyāyāṃ patitānāṃ ca saṃnidhau /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
LiPur, 1, 85, 161.1 anāsanaḥ śayāno vā rathyāyāṃ śūdrasannidhau /
LiPur, 1, 85, 193.2 nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau //
LiPur, 1, 85, 204.2 saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ //
LiPur, 1, 89, 38.1 varjayetsarvayatnena gurūṇāmapi saṃnidhau /
LiPur, 1, 94, 20.2 mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā //
LiPur, 1, 96, 24.2 upasaṃhara viśvātmaṃstvameva mama saṃnidhau //
LiPur, 1, 98, 188.2 janārdano'pi bhagavān devānāmapi saṃnidhau //
LiPur, 1, 101, 17.2 uvācāṅgirasaṃ devo devānāmapi saṃnidhau //
LiPur, 2, 3, 42.2 upahārādikaṃ sarvaṃ vāsudevasya sannidhau //
LiPur, 2, 3, 105.2 prahasya gānayogena gāyasva mama sannidhau //
LiPur, 2, 44, 2.1 praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
Matsyapurāṇa
MPur, 13, 22.2 matsaṃnidhau tapaḥ kurvanprāpsyase yogamuttamam //
MPur, 13, 50.2 gāyatrī vedavadane pārvatī śivasaṃnidhau //
MPur, 13, 56.2 nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau //
MPur, 13, 63.1 yatraitallikhitaṃ tiṣṭhetpūjyate devasaṃnidhau /
MPur, 16, 22.2 śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau //
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 35, 7.2 kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau //
MPur, 47, 92.2 matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati //
MPur, 53, 48.1 indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau /
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 108, 8.3 ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam //
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
MPur, 167, 34.1 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau /
Nāradasmṛti
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
NāSmṛ, 2, 20, 38.2 sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau //
Suśrutasaṃhitā
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Varāhapurāṇa
VarPur, 27, 8.1 evam uktvā yayau brahmā sadevo bhavasannidhau /
VarPur, 27, 9.2 kiṃ kāryaṃ devatāḥ sarvā āgatā mama sannidhau /
Viṣṇupurāṇa
ViPur, 2, 4, 56.2 yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
ViPur, 3, 13, 20.2 dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
ViPur, 3, 15, 41.2 svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau //
ViPur, 5, 20, 56.2 balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau //
ViPur, 5, 23, 1.3 yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ //
Viṣṇusmṛti
ViSmṛ, 9, 33.2 kārayet sarvadivyāni devabrāhmaṇasaṃnidhau //
ViSmṛ, 21, 3.1 ucchiṣṭasaṃnidhāvekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet //
ViSmṛ, 21, 15.1 ucchiṣṭasaṃnidhau piṇḍacatuṣṭayaṃ kuryāt //
ViSmṛ, 71, 60.1 agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 49.1 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
YāSmṛ, 1, 242.2 ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat //
YāSmṛ, 2, 7.1 śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau /
YāSmṛ, 2, 97.2 kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 11, 1, 19.2 rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau //
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
Bhāratamañjarī
BhāMañj, 5, 201.2 saṃnidhau pituragre ca śrāvayethāḥ suyodhanam //
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
BhāMañj, 7, 145.2 babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam //
BhāMañj, 13, 202.1 dhaumyaṃ brāhmaṇacintāsu sahadevaṃ ca saṃnidhau /
BhāMañj, 13, 842.1 sa rājānamuvācedamācāryaśatasaṃnidhau /
BhāMañj, 13, 1601.2 ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ //
Garuḍapurāṇa
GarPur, 1, 43, 29.1 tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava /
GarPur, 1, 73, 16.1 ākarān samatītānām udadhes tīrasannidhau /
GarPur, 1, 94, 31.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau //
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
Hitopadeśa
Hitop, 0, 39.2 pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau /
Kathāsaritsāgara
KSS, 3, 3, 56.1 sāpi vāsavadattaikanamrā tatsaṃnidhau dadau /
KSS, 3, 3, 154.2 upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata //
KSS, 3, 4, 28.2 mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana //
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 5, 1, 18.1 evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
Kālikāpurāṇa
KālPur, 55, 72.1 pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau /
Kṛṣiparāśara
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau /
Rasaratnākara
RRĀ, Ras.kh., 8, 35.1 devo rāmeśvarastatra vidyate tasya saṃnidhau /
Rasārṇava
RArṇ, 12, 238.2 suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //
RArṇ, 12, 287.1 sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau /
Skandapurāṇa
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 25, 36.2 ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
Tantrāloka
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
Ānandakanda
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 12, 45.1 tatra rāmeśvarākhyo'sti nikhanettasya sannidhau /
ĀK, 1, 12, 136.1 tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau /
ĀK, 1, 23, 450.2 suprasiddhāmbikā nāma grāmastasyāsti sannidhau //
Gheraṇḍasaṃhitā
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
Haribhaktivilāsa
HBhVil, 1, 84.2 varjayet sannidhau nityam athāsphoṭanam eva ca //
HBhVil, 2, 202.2 bhakṣayitvā śayītorvyāṃ devadevasya sannidhau //
HBhVil, 2, 228.1 tribhis tribhir āhutibhir devadevasya sannidhau /
HBhVil, 4, 341.3 śatasāhasrikā nadyām anantā viṣṇusannidhau //
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
HBhVil, 5, 221.2 svāgataṃ devadeveśa sannidhau bhava keśava /
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 15.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ParDhSmṛti, 11, 33.2 pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 49.2, 3.0 teṣāṃ śakṛnmṛdviśeṣarūpameva tatsaṃnidhāvupalabhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.3 vaiśaṃpāyana tasmāt tvāṃ pṛcchāmi ṛṣisannidhau //
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 13, 9.2 paśyanti saparīvārāḥ svakīyāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 33, 41.2 jvalate sannidhau nityaṃ māhiṣmatyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 49, 29.1 devasya sannidhau bhūtvā varṇayāmāsuruttamam /
SkPur (Rkh), Revākhaṇḍa, 53, 45.2 skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 58.1 teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 58, 2.2 cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 58, 5.2 amāvāsyāṃ tato rājñī gatā parvatasannidhau //
SkPur (Rkh), Revākhaṇḍa, 63, 1.3 prasiddhaṃ sarvatīrthānām agastyeśvarasannidhau //
SkPur (Rkh), Revākhaṇḍa, 73, 18.2 rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 6.3 saṃnidhau samupetyātha vacanaṃ cedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 90, 44.2 pāñcajanyaśvasahasā pūritaḥ purasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 35.1 śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 179.2 sūryalokamasau bhittvā prayāti śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 101, 3.1 gīrvāṇā api tatraiva saṃnidhau nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 111, 35.2 sthāpayitvā mahādevaṃ jagāma surasannidhau //
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 146, 13.2 ekakālaṃ tu bhuñjāno māsaṃ tīrthasya sannidhau //
SkPur (Rkh), Revākhaṇḍa, 150, 13.2 devāpsaraḥsamopetā jagmuste harasannidhau //
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //
SkPur (Rkh), Revākhaṇḍa, 170, 3.1 krīḍantī ca jalasthāne taḍāge devasannidhau /
SkPur (Rkh), Revākhaṇḍa, 170, 5.1 mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau /
SkPur (Rkh), Revākhaṇḍa, 170, 16.1 tāpasairveṣṭito yatra dadṛśe tatra sannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 75.1 snānādyair vidhivat tatra taddine śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 186, 34.1 tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau /
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 198, 89.1 gāyatrī vedavadane pārvatī śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 209, 24.2 dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau //
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 103.1 yadā tadā tu te sarve taṃ gṛhya yamasannidhau /
SkPur (Rkh), Revākhaṇḍa, 223, 7.2 aṣṭau varṣasahasrāṇi sa vasecchivasaṃnidhau //