Occurrences

Baudhāyanaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
Arthaśāstra
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 17.0 parikhāyā ḍhañ //
Lalitavistara
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 135, 16.2 parikhām utkiran nāma cakāra sumahad bilam //
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 199, 29.1 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam /
MBh, 3, 16, 15.2 parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ //
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 149, 74.1 khānayāmāsa parikhāṃ keśavastatra bhārata /
MBh, 6, 115, 50.1 parikhā khanyatām atra mamāvasadane nṛpāḥ /
MBh, 12, 69, 41.2 āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ //
MBh, 12, 69, 53.1 parikhāścaiva kauravya pratolīḥ saṃkaṭāni ca /
MBh, 12, 87, 6.2 dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam //
Manusmṛti
ManuS, 7, 196.1 bhindyāc caiva taḍāgāni prākāraparikhās tathā /
ManuS, 9, 286.1 prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam /
Rāmāyaṇa
Rām, Ay, 64, 1.2 praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram //
Rām, Ay, 74, 17.1 bahupāṃsucayāś cāpi parikhāparivāritāḥ /
Rām, Ki, 30, 27.1 tatas te harayaḥ sarve prākāraparikhāntarāt /
Rām, Su, 2, 14.2 parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām //
Rām, Yu, 3, 14.2 agādhā grāhavatyaśca parikhā mīnasevitāḥ //
Rām, Yu, 3, 16.2 yantraistair avakīryante parikhāsu samantataḥ //
Rām, Yu, 3, 28.1 te mayā saṃkramā bhagnāḥ parikhāścāvapūritāḥ /
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 32, 9.1 parikhāḥ pūrayanti sma prasannasalilāyutāḥ /
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Saundarānanda
SaundĀ, 1, 42.1 saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham /
Amarakośa
AKośa, 1, 287.2 kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 14.2 jāyate paritastatra prākāraṃ parikheva ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 13.2 prāṃśuprākārataḥ prāṃśor agamyāṃ parikhām agāt //
BKŚS, 20, 63.2 vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ //
BKŚS, 20, 79.2 prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe //
BKŚS, 20, 149.1 etena parikhāśālaprāsādasurasadmanām /
Daśakumāracarita
DKCar, 2, 3, 108.1 smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
Matsyapurāṇa
MPur, 130, 26.3 parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 77.1 gauraveṇātimahatā parikhā tena kṛṣyatā /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 14.1 prākāropavanāṭṭālaparikhairakṣatoraṇaiḥ /
Bhāratamañjarī
BhāMañj, 5, 523.1 parikhāparirūḍhāni śibirāṇi nareśvarāḥ /
Garuḍapurāṇa
GarPur, 1, 113, 21.1 dugastrikūṭaḥ parikhā samudro rakṣāṃsi yodhāḥ paramā ca vṛttiḥ /
Hitopadeśa
Hitop, 3, 84.2 bhindyāc caiva taḍāgāni prakārān parikhās tathā //
Rasārṇava
RArṇ, 2, 41.1 prākāraparikhopete kapāṭārgalarakṣite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //