Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athartvijāṃ varaṇam // (1) Par.?
vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ // (2) Par.?
na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ // (3) Par.?
hāleyavāleyaputrikāputraparakṣetrasahoḍhakānīnānujāvaradvipravarān parihāpya // (4) Par.?
āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ // (5) Par.?
avaśiṣṭā bhṛgavo 'ṅgiraso vā // (6) Par.?
yonivṛttaṃ vidyā ca pramāṇam ity eke // (7) Par.?
tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam // (8) Par.?
atha pratiprasthātā neṣṭonnetety adhvaryupuruṣāḥ // (9) Par.?
brāhmaṇācchaṃsy āgnīdhraḥ poteti brahmaṇaḥ // (10) Par.?
maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ // (11) Par.?
prastotā pratihartā subrahmaṇya ity udgātuḥ // (12) Par.?
abhigaro dhruvagopaḥ saṃśrāva iti sadasyasya // (13) Par.?
svapradhānāḥ // (14) Par.?
asvapradhānā ity eke // (15) Par.?
daśa vaikādaśa vā camasādhvaryavaḥ // (16) Par.?
anyadakṣiṇābhiḥ parikrītā bhavantīti vijñāyate // (17) Par.?
tasmād agnihotrasya yajñakrator eka ṛtvik // (18) Par.?
darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti // (19) Par.?
cāturmāsyeṣu pratiprasthātā pañcamaḥ // (20) Par.?
paśubandhe maitrāvaruṇaḥ ṣaṣṭhaḥ // (21) Par.?
sarve saumye 'dhvare // (22) Par.?
tān karmaṇaḥ karmaṇo vṛṇīta // (23) Par.?
ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti // (24) Par.?
brahmatvena hautreṇaudgātreṇa sādasyeneti // (25) Par.?
na sadasyo vidyata ity eke // (26) Par.?
svena svena karmaṇā hotrakān // (27) Par.?
na hotrakān ity eke // (28) Par.?
tatpuruṣā hotrakāś camasādhvaryavaś ca // (29) Par.?
adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti // (30) Par.?
Duration=0.072978019714355 secs.