Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 3, 3.2 vyavahāro vrataṃ vaṃśā vaidyakaṃ sanidānakam //
GarPur, 1, 3, 4.2 saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate //
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 42.2 rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ //
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
GarPur, 1, 18, 2.2 savisargaṃ tṛtīyaṃ syān mṛtyudāridryamardanam //
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 19, 14.3 ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam /
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.29 oṃ agnaye tejo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.30 oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.31 oṃ nirṛtaye rakṣo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.32 oṃ varuṇāya jalādhipataye savādanaparivārāya namaḥ /
GarPur, 1, 31, 22.33 oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.34 oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.35 oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.36 oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.37 oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 36, 2.1 sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha /
GarPur, 1, 36, 2.1 sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha /
GarPur, 1, 43, 19.2 sopavāsaḥ pavitraṃ tu pātrasthamadhivāsayet //
GarPur, 1, 44, 4.1 svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat /
GarPur, 1, 44, 14.1 caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ /
GarPur, 1, 45, 3.1 sacakraśaṅkhābjagadaḥ śrīgadādharaḥ /
GarPur, 1, 45, 4.2 saśaṅkhābjagadācakra //
GarPur, 1, 45, 5.2 sārikaumodakīpadmaśaṅkha //
GarPur, 1, 45, 7.1 sābjacakragadāśaṅkha /
GarPur, 1, 45, 8.1 sāriśaṅkhagadābjāya vai namaḥ /
GarPur, 1, 45, 10.1 sābjaśaṅkhagadācakra /
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 13.2 sagadābjāriśaṅkhāya namaḥ //
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 23.2 hayagrīvo 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ //
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 48, 58.2 kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet //
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 55, 12.1 pāñcālāḥ kuravo matsyā yaudheyāḥ sapaṭaccarāḥ /
GarPur, 1, 55, 20.1 trigartanīlakolātabrahmaputrāḥ saṭaṅkaṇāḥ /
GarPur, 1, 55, 20.2 abhīṣāhāḥ sakāśmīrā udakparveṇa kīrtitāḥ //
GarPur, 1, 58, 5.1 pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
GarPur, 1, 58, 7.1 gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 16.1 saśabdaniḥśabdamūtrāḥ syur daridrāśca mānavāḥ /
GarPur, 1, 65, 42.1 nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ /
GarPur, 1, 65, 45.2 tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 66.2 syād viniṣpiṇḍitaṃ hrādi sānunādaṃ ca jīvakṛt //
GarPur, 1, 65, 68.1 krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
GarPur, 1, 65, 78.1 asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 65, 118.1 stanau saromāv aśubhau karṇau ca viṣamau tathā /
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 10.1 karketanaṃ sapulakaṃ rudhirākhyasamanvitaṃ tathā sphaṭikam /
GarPur, 1, 68, 17.2 veṇvātaṭāḥ sasauvīrā vajrasyāṣṭa vihārakāḥ //
GarPur, 1, 68, 51.1 yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā /
GarPur, 1, 68, 51.2 tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ //
GarPur, 1, 69, 9.1 kvacit kathaṃcit sa bhuvaḥ pradeśe prajāyate sūkararāḍviśiṣṭaḥ /
GarPur, 1, 69, 40.1 uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 74, 3.2 ānīlaśuklavarṇaḥ snigdhaḥ somālakaḥ saguṇaḥ //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 83, 2.2 sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam //
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 92, 7.1 vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ /
GarPur, 1, 93, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ //
GarPur, 1, 94, 1.3 rājñām ekādaśe saike viśāmeke yathākulam //
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 96, 11.2 vedānatha purāṇāni setihāsāni śaktitaḥ //
GarPur, 1, 96, 38.2 devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ //
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 97, 3.2 soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 99, 19.2 savyāhṛtiṃ ca gāyattrīṃ madhuvātety ṛcastathā //
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 100, 3.2 gaurasarṣapakalkena sājyenotsāritasya tu //
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 61.1 pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 109, 5.1 tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
GarPur, 1, 109, 35.1 samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ /
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 113, 4.1 sāvaśeṣāṇi kāryāṇi kuvatrarthe yujyate /
GarPur, 1, 113, 4.2 tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 120, 10.2 ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet //
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 127, 14.2 sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 131, 7.2 śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam //
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 139, 25.1 jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañca savratāḥ /
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 143, 47.2 savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm //
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 147, 14.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 147, 32.1 sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
GarPur, 1, 147, 52.1 savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk /
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 147, 65.2 kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ //
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 147, 85.1 visaṃjño jravegārtaḥ sakrodha iva vīkṣate /
GarPur, 1, 147, 85.2 sadoṣam uṣṇaṃ ca sadā śakṛnmuñcati vegavat //
GarPur, 1, 149, 5.1 pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
GarPur, 1, 149, 11.1 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 150, 10.1 viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ /
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 152, 17.1 tatra vātāc chiraḥpārśvaśūlanaṃ sāṅgamardanam /
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 153, 8.1 kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam /
GarPur, 1, 154, 5.1 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
GarPur, 1, 154, 15.1 srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 155, 26.2 vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ //
GarPur, 1, 155, 31.2 sasaṃnyāsaṃ nipatitāḥ prāṇāghātanasaṃśrayāḥ //
GarPur, 1, 156, 16.2 viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ //
GarPur, 1, 156, 18.1 saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan /
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 156, 40.2 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ //
GarPur, 1, 156, 42.1 vasābhasakaphaprājyapurīṣāsṛkpravāhikāḥ /
GarPur, 1, 157, 7.1 rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ /
GarPur, 1, 157, 8.1 saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
GarPur, 1, 157, 9.1 saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān /
GarPur, 1, 157, 9.2 saśūlapāyusantāpapākavāñchleṣmaṇā ghanam //
GarPur, 1, 157, 10.1 picchilaṃ tatrānusāramalpālpaṃ sapravāhikam /
GarPur, 1, 157, 10.2 saromaharṣaḥ sekleśo gurubastigudodaraḥ //
GarPur, 1, 157, 13.2 sāsṛgjātaṃ rasadrogo gauravād apsu muñcati /
GarPur, 1, 157, 26.2 udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam //
GarPur, 1, 158, 5.1 mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 158, 12.2 sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ //
GarPur, 1, 158, 25.1 vātāṣṭhīleti sātmānaṃ viṣmūtrānilasargakṛt /
GarPur, 1, 158, 30.2 sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam //
GarPur, 1, 158, 31.1 mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 158, 38.1 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 159, 3.2 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ //
GarPur, 1, 159, 5.2 salasīkaṃ vibaddhaṃ ca hastimehī pramehati //
GarPur, 1, 159, 9.2 avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ //
GarPur, 1, 159, 13.1 masūrikā sarṣapikā putriṇī savidārikā /
GarPur, 1, 159, 23.1 sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam /
GarPur, 1, 159, 28.2 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ //
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 160, 2.2 duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ //
GarPur, 1, 160, 23.2 doṣo medaḥsu tatrāste savṛddhiḥ saptadhā gadaḥ //
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
GarPur, 1, 161, 15.1 satodabhedamudaraṃ nīlakṛṣṇaśirātatam /
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 162, 15.2 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam //
GarPur, 1, 162, 18.2 upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ //
GarPur, 1, 162, 34.1 satṛḍdāhajvarasvedo bhramaklodamadabhramāḥ /
GarPur, 1, 162, 34.2 sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ //
GarPur, 1, 162, 38.1 viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt /
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 163, 22.1 bāhyahetoḥ kṣatāt kruddhvaḥ saraktaṃ pittamīrayan /
GarPur, 1, 164, 5.1 sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān /
GarPur, 1, 164, 9.2 puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā //
GarPur, 1, 164, 10.1 sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam /
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 23.1 tīvrārtiṃ gāḍhakaṇḍūṃ ca sarāgapiḍikācitam /
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
GarPur, 1, 164, 37.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 165, 13.2 sausurādāḥ saśūlākhyā lelihā janayanti hi //
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
GarPur, 1, 166, 25.2 viṇmūtramasṛjaṃ prāpya sasamīrasamīraṇāḥ //
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
GarPur, 1, 166, 51.2 sātikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 167, 33.2 bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
GarPur, 1, 167, 44.1 ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ /
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 169, 10.1 sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ /
GarPur, 1, 169, 12.1 sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ /
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
GarPur, 1, 169, 17.2 karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam //