Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ / (1.2) Par.?
vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe // (1.3) Par.?
munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam / (2.1) Par.?
tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate // (2.2) Par.?
varṇāśramādidharmāśca dānarājādidharmakāḥ / (3.1) Par.?
vyavahāro vrataṃ vaṃśā vaidyakaṃ sanidānakam // (3.2) Par.?
aṅgāni pralayo dharmakāmārthajñānamuttamam / (4.1) Par.?
saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate // (4.2) Par.?
purāṇe gāruḍe sarvaṃ garuḍo bhagavānatha / (5.1) Par.?
vāsudevaprasādena sāmarthyātiśayairyutaḥ // (5.2) Par.?
bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam / (6.1) Par.?
devānvijitya garuḍo hyamṛtāharaṇaṃ tathā // (6.2) Par.?
cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ / (7.1) Par.?
yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ // (7.2) Par.?
kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ / (8.1) Par.?
garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca // (8.2) Par.?
tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava / (9.1) Par.?
vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā // (9.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ // (10.1) Par.?
Duration=0.09200382232666 secs.