Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, worms, krimi, ghuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8425
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
krimayaśca dvidhā proktā bāhyābhyantarabhedataḥ / (1.2) Par.?
bahirmalakaphāsṛgviḍjanmabhedāc caturvidhāḥ // (1.3) Par.?
nāmato viṃśatividhā bāhyāstatra malodbhavāḥ / (2.1) Par.?
tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ // (2.2) Par.?
bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ / (3.1) Par.?
dvidhā te koṣṭhapiḍikāḥ kaṇḍūgaṇḍānprakurvate // (3.2) Par.?
kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ / (4.1) Par.?
madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ // (4.2) Par.?
kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ / (5.1) Par.?
pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ // (5.2) Par.?
rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ / (6.1) Par.?
śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te // (6.2) Par.?
antrādā udarāveṣṭā hṛdayādā mahāgudāḥ / (7.1) Par.?
cyuravo darbhakusumāḥ sugandhāste ca kurvate // (7.2) Par.?
hṛllāsamāsyaśravaṇamavipākamarocakam / (8.1) Par.?
mūrchāchardijvarānāhakārśyakṣavathupīnasān // (8.2) Par.?
raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ / (9.1) Par.?
apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ // (9.2) Par.?
keśādā romavidhvaṃsā romadvīpā udumbarāḥ / (10.1) Par.?
ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ // (10.2) Par.?
pakvāśaye purīṣotthā jāyante 'tho visarpiṇaḥ / (11.1) Par.?
vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ // (11.2) Par.?
tadāsyodgāraniḥśvāsaviḍgandhānuvidhāyinaḥ / (12.1) Par.?
pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ // (12.2) Par.?
te pañcanāmnā krimayaḥ kakerukamakerukāḥ / (13.1) Par.?
sausurādāḥ saśūlākhyā lelihā janayanti hi // (13.2) Par.?
viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ / (14.1) Par.?
romaharṣāgnisadanaṃ gudakaṇḍūṃ vimārgagāḥ // (14.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (15.1) Par.?
Duration=0.11248898506165 secs.