Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 5.0 tasmāt sarvo manyate //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 7, 4.0 tasmāt sāyam upatiṣṭhante //
MS, 1, 5, 7, 6.0 tasmāt prātar nopatiṣṭhante //
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 7, 8.0 tasmād u prātar ahute nāśitavyam //
MS, 1, 5, 7, 9.0 tasmāt sāyam atithaye pratyenasaḥ //
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 5, 12, 6.0 tasmāt tarhi nopastheyaḥ //
MS, 1, 5, 12, 18.0 tasmād āhur ahorātrāṇi vāvāghaṃ marṣayantīti //
MS, 1, 6, 3, 25.0 tasmād eṣā varāhāya vimradate //
MS, 1, 6, 3, 34.0 tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānāḥ //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 7, 40.0 tasmād varaṇo yajñāvacaraḥ syāt //
MS, 1, 6, 10, 35.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 6, 12, 20.0 tasmād etau yajñe na yajante //
MS, 1, 6, 12, 23.0 tasmād āhuḥ //
MS, 1, 6, 12, 64.0 tasmād etau yajñāvacarau //
MS, 1, 6, 12, 73.0 tasmād etau yajñāvacarau //
MS, 1, 6, 12, 79.0 tasmād eṣa yajñāvacaraḥ //
MS, 1, 7, 2, 39.0 tasmāt punarvasā ādheyaḥ //
MS, 1, 7, 2, 42.0 tasmād anurādhāsv ādheya ṛddhyai //
MS, 1, 7, 3, 17.0 tasmāt ṣaḍ vibhaktayaḥ //
MS, 1, 7, 3, 21.1 tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā /
MS, 1, 7, 3, 37.0 tasmān nānāgneyam //
MS, 1, 7, 4, 26.0 tasmād aṣṭākapālaḥ //
MS, 1, 8, 1, 7.0 tasmād udumbaraḥ prājāpatyaḥ //
MS, 1, 8, 1, 8.0 tasmāllohitaṃ phalaṃ pacyate //
MS, 1, 8, 1, 35.0 tasmād agnihotre svāhākāraḥ //
MS, 1, 8, 1, 36.0 tasmāllalāṭe ca pāṇau ca loma nāsti //
MS, 1, 8, 1, 38.0 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti //
MS, 1, 8, 1, 45.0 tasmād aśva ubhayādan //
MS, 1, 8, 1, 47.0 tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante aśvo nū puruṣā iti /
MS, 1, 8, 2, 13.0 tasmād etad ṛtūnām aśāntaṃ krūram //
MS, 1, 8, 2, 21.0 tasmād ato hastasyāgnir natamāṃ vidahati //
MS, 1, 8, 2, 27.0 tasmāt sarvān ṛtūn paśavo 'gnim abhisarpanti //
MS, 1, 8, 2, 33.0 tasmāddhavīṃṣi prokṣatāgnir abhi na prokṣyaḥ //
MS, 1, 8, 2, 38.0 tasmād oṣadhayo 'nabhyaktā rebhante //
MS, 1, 8, 2, 53.0 tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati //
MS, 1, 8, 2, 54.0 tasmād etajjuhvati //
MS, 1, 8, 2, 56.0 tasmād etajjuhvati //
MS, 1, 8, 3, 33.0 tasmāt pratiṣekyam eva syāt //
MS, 1, 8, 4, 45.0 tasmāt puro 'nudrutya juhoti //
MS, 1, 8, 4, 56.0 tasmāt prājāpatyā samit //
MS, 1, 8, 5, 5.0 tasmād evaṃ vaditavyam //
MS, 1, 8, 5, 28.0 tasmāt sāyam avācī pruṣvaiti //
MS, 1, 8, 6, 28.0 tasmāt tarhi hotavyam //
MS, 1, 8, 6, 36.0 tasmān mahān agnihotrasyedhmaḥ kāryaḥ //
MS, 1, 8, 7, 46.0 tasmān nopavasanti //
MS, 1, 8, 7, 68.0 tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti //
MS, 1, 8, 7, 75.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 8, 7, 78.0 tasmād brāhmaṇasyaiva hotavyam //
MS, 1, 8, 9, 4.0 tasmād uta bahur āhitāgnir apaśur bhavatīti //
MS, 1, 9, 6, 8.0 tasmāt tan na juhvati //
MS, 1, 10, 5, 28.0 tasmād dvādaśakapālaḥ //
MS, 1, 10, 6, 9.0 tasmād imā vaiśvadevīḥ prajāḥ //
MS, 1, 10, 7, 50.0 tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhi //
MS, 1, 10, 9, 14.0 tasmāt tanūnapātaṃ prayājeṣu yajati //
MS, 1, 10, 9, 16.0 tasmād u narāśaṃsam anuyājeṣu yajati //
MS, 1, 10, 10, 5.0 tasmāt pitā nāticaritavā iti //
MS, 1, 10, 10, 16.0 tasmād varuṇapraghāsāḥ //
MS, 1, 10, 10, 34.0 yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ //
MS, 1, 10, 11, 15.0 tasmāñśūrpeṇa juhutaḥ //
MS, 1, 10, 13, 8.0 tasmād ete sadadi parvatam upaplavante //
MS, 1, 10, 13, 14.0 tasmāt tarhi bhūyiṣṭhaṃ varṣati //
MS, 1, 10, 13, 26.0 tasmād eṣa etasya pariveṣṭā kanīyān hi //
MS, 1, 10, 13, 27.0 tasmāt kanīyān jyāyāṃsaṃ pariveveṣṭi //
MS, 1, 10, 13, 38.0 tasmād yad rājā karoti tad viṭ karoti //
MS, 1, 10, 14, 8.0 tasmāt sāṃtapanāḥ //
MS, 1, 10, 14, 18.0 tasmāt sāṃtapanāḥ //
MS, 1, 10, 14, 26.0 tasmāt sāṃtapanāḥ //
MS, 1, 10, 15, 34.0 tasmād iḍām upahvayante //
MS, 1, 10, 16, 21.0 tasmāt krīḍayaḥ //
MS, 1, 10, 16, 32.0 tasmāt krīḍayaḥ //
MS, 1, 10, 16, 39.0 tasmād rājā saṃgrāmaṃ jitvodājam udajate //
MS, 1, 10, 17, 60.0 tasmāt pariśrayanti //
MS, 1, 10, 18, 7.0 tasmād anuṣṭubham anvāha //
MS, 1, 10, 20, 25.0 tasmāt tān paśupatir ghātukaḥ //
MS, 1, 10, 20, 31.0 tasmāccharadi bhūyiṣṭhaṃ hanti //
MS, 1, 10, 20, 38.0 tasmād āraṇyena juhoti //
MS, 1, 10, 20, 61.0 tasmāt tryambakāḥ //
MS, 1, 11, 5, 12.0 yad bṛhaspatir udajayat tasmād brāhmaṇo yajeta //
MS, 1, 11, 5, 13.0 yad indram ayājayaṃs tasmād rājanyaḥ //
MS, 1, 11, 5, 28.0 tasmāt sarvaḥ somaṃ pipāsati //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
MS, 1, 11, 9, 36.0 tasmāñ śipiviṣṭavatīṣu stuvate //
MS, 2, 1, 4, 12.0 tasmāt somam abhisaṃgacchante //
MS, 2, 1, 4, 18.0 tasmāt sadadi girā agnir dahati girau somaḥ //
MS, 2, 1, 8, 5.0 tasmād etaṃ dhūpayanti na pacanti //
MS, 2, 1, 10, 16.0 tasmād etenāśru na kartavai //
MS, 2, 2, 3, 8.0 tasmāj jyotiṣmatī //
MS, 2, 2, 4, 37.0 tasmād etad āṇḍam iva pīyūṣa iva //
MS, 2, 2, 7, 22.0 tasmād rājayakṣmagṛhīto niḥsravati //
MS, 2, 2, 7, 28.0 tasmād eṣa sarvāsv eva samāvad vasati //
MS, 2, 3, 6, 36.0 atha yac carur antarā bhavati tasmād idam antarā //
MS, 2, 4, 1, 12.0 tasmāt takṣṇe śiro dhṛtam //
MS, 2, 4, 1, 13.0 tasmād asyānnam anādyam //
MS, 2, 4, 1, 24.0 tasmāt somo nānupahūtena peyaḥ //
MS, 2, 4, 2, 34.0 tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 4, 10.0 tasmād aindrāvaiṣṇavam //
MS, 2, 4, 4, 13.0 tasmād āhuḥ //
MS, 2, 4, 5, 20.0 tasmād yavamayo madhyataḥ //
MS, 2, 4, 5, 34.0 tasmān nātibahu yaṣṭavyam //
MS, 2, 4, 6, 12.0 yad asmiṃs trīṇi vīryāṇy adhattāṃ tasmāt tridhātuḥ //
MS, 2, 5, 3, 22.0 tasmāt tāsāṃ puro janma pura okaḥ //
MS, 2, 5, 3, 34.0 tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na //
MS, 2, 5, 3, 44.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
MS, 2, 5, 5, 16.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 24.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 13, 1, 7.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
MS, 2, 13, 1, 9.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
MS, 2, 13, 1, 10.2 udāniṣur mahīr iti tasmād udakam ucyate //
MS, 3, 1, 8, 25.0 tasmād etāni paṅktimanti yajūṃṣi //
MS, 3, 1, 8, 39.0 tasmād agniḥ sarvā diśā ābhāti //
MS, 3, 2, 10, 7.0 tasmād dakṣiṇena hastenānnam adyate //
MS, 3, 2, 10, 8.0 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ //
MS, 3, 2, 10, 9.0 tasmād dakṣiṇam ardhaṃ vayāṃsy anuparyāvartante //
MS, 3, 2, 10, 21.0 tasmād ubhābhyāṃ hastābhyām annam adyate //
MS, 3, 2, 10, 60.0 tasmāt paśumān uttamāṃ vācaṃ vadati //
MS, 3, 6, 9, 9.0 tasmād dīkṣitaṃ dūrāñ śṛṇvanti //
MS, 3, 6, 9, 25.0 tasmād brāhmaṇa āhāryaḥ //
MS, 3, 6, 9, 36.0 tasmād evādhi vratam ālabhate //
MS, 3, 6, 9, 57.0 tasmān nāvagāheta //
MS, 3, 7, 4, 1.13 tasmāt prajāḥ saṃvatsare vācaṃ vadanti /
MS, 3, 7, 4, 1.23 tasmāt paśūnāṃ rohitarūpam /
MS, 3, 7, 4, 2.5 tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukāḥ /
MS, 3, 7, 4, 2.24 tasmād imāḥ kāmaṃ prasārayati /
MS, 3, 10, 3, 21.0 tasmāt tasyottamasyāvadyati //
MS, 3, 10, 3, 43.0 tasmāt paśavo viśvarūpaḥ //
MS, 3, 10, 3, 45.0 tasmāt pṛṣṭīnāṃ majjā nādyaḥ //
MS, 3, 10, 3, 48.0 tasmād ato 'vadyati //
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
MS, 4, 4, 3, 7.0 tasmān naivāraḥ puroḍāśaḥ //