Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 97, 2.2 yasmāt tvam āgato deśam imaṃ cīrajaṭājinī //
Rām, Ay, 99, 12.1 puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ /
Rām, Yu, 61, 21.2 śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim //
Rām, Yu, 70, 20.1 yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ /
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 88, 28.1 mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ /
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Utt, 2, 27.1 yasmāt tu viśruto vedastvayehābhyasyato mama /
Rām, Utt, 3, 7.1 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva /
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Rām, Utt, 10, 30.1 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa /
Rām, Utt, 16, 14.1 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasa durmate /
Rām, Utt, 16, 27.1 yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam /
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 24, 15.1 yasmād eṣa parakyāsu strīṣu rajyati durmatiḥ /
Rām, Utt, 25, 14.2 pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ //
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Rām, Utt, 26, 43.1 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā /
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 30, 35.1 rūpayauvanasampannā yasmāt tvam anavasthitā /
Rām, Utt, 33, 10.2 adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam //
Rām, Utt, 57, 16.1 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān /
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 65, 6.2 raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi //
Rām, Utt, 72, 6.1 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam /