Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1458
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam / (1.1) Par.?
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // (1.2) Par.?
kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā / (2.1) Par.?
yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // (2.2) Par.?
yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ / (3.1) Par.?
hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // (3.2) Par.?
ity uktaḥ kekayīputraḥ kākutsthena mahātmanā / (4.1) Par.?
pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // (4.2) Par.?
āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram / (5.1) Par.?
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // (5.2) Par.?
striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa / (6.1) Par.?
cakāra sumahat pāpam idam ātmayaśoharam // (6.2) Par.?
sā rājyaphalam aprāpya vidhavā śokakarśitā / (7.1) Par.?
patiṣyati mahāghore niraye jananī mama // (7.2) Par.?
tasya me dāsabhūtasya prasādaṃ kartum arhasi / (8.1) Par.?
abhiṣiñcasva cādyaiva rājyena maghavān iva // (8.2) Par.?
imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ / (9.1) Par.?
tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi // (9.2) Par.?
tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada / (10.1) Par.?
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // (10.2) Par.?
bhavatv avidhavā bhūmiḥ samagrā patinā tvayā / (11.1) Par.?
śaśinā vimaleneva śāradī rajanī yathā // (11.2) Par.?
ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā / (12.1) Par.?
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // (12.2) Par.?
tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam / (13.1) Par.?
pūjitaṃ puruṣavyāghra nātikramitum utsahe // (13.2) Par.?
evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ / (14.1) Par.?
rāmasya śirasā pādau jagrāha bharataḥ punaḥ // (14.2) Par.?
taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ / (15.1) Par.?
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // (15.2) Par.?
kulīnaḥ sattvasampannas tejasvī caritavrataḥ / (16.1) Par.?
rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // (16.2) Par.?
na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana / (17.1) Par.?
na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // (17.2) Par.?
yāvat pitari dharmajña gauravaṃ lokasatkṛte / (18.1) Par.?
tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // (18.2) Par.?
etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava / (19.1) Par.?
mātāpitṛbhyām ukto 'haṃ katham anyat samācare // (19.2) Par.?
tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam / (20.1) Par.?
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // (20.2) Par.?
evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau / (21.1) Par.?
vyādiśya ca mahātejā divaṃ daśaratho gataḥ // (21.2) Par.?
sa ca pramāṇaṃ dharmātmā rājā lokagurus tava / (22.1) Par.?
pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // (22.2) Par.?
caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ / (23.1) Par.?
upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // (23.2) Par.?
yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ / (24.1) Par.?
tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam // (24.2) Par.?
Duration=0.13167214393616 secs.