Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 22.0 ā sve yonau ni ṣīdatv iti //
AB, 1, 16, 24.0 ā jātaṃ jātavedasīti //
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 26.0 samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat //
AB, 2, 9, 7.0 ānyaṃ divo mātariśvā jabhāreti puroᄆāśasya yajati //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 20, 5.0 ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu //
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 3, 11, 20.0 mano nv ā huvāmahe nārāśaṃsena someneti //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 15.0 āham pitṝn suvidatrāṁ avitsīti dvitīyāṃ śaṃsati //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 6, 1.0 pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyate //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 1.0 yad vā eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 35, 18.0 devā dadatv ā varam //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //