Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 7.1 viśvadānīm ābharanto 'nātureṇa manasā /
ĀpŚS, 6, 29, 2.0 nāniṣṭvāgrayaṇenāhitāgnir navasyāśnīyāt //
ĀpŚS, 6, 31, 7.1 haritayavaśākaśamīdhānyānāṃ navānāṃ phalānām aniṣṭe 'pi prāśane yāthākāmī //
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
ĀpŚS, 7, 3, 2.0 aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir asthūlo 'naṇuḥ //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 23, 10.0 paśuṃ haran pārśvato hṛdayaśūlaṃ dhārayaty anupaspṛśann ātmānam itarāṃś ca //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 28, 8.6 yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
ĀpŚS, 16, 18, 8.1 anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 18, 4, 17.0 anabhyāsādayanta itare rathāḥ paścād anuyānti //
ĀpŚS, 18, 6, 8.1 teṣām anabhighāritābhir vapābhiḥ pracarati //
ĀpŚS, 18, 7, 7.2 anavadānīyāni surāgrahāṃś ca vājasṛdbhyaḥ //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 19, 27, 13.1 atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ //
ĀpŚS, 20, 1, 3.1 devayajanam adhyavasyati yatrāpaḥ purastātsukhāḥ sūpāvagāhā anapasvarīḥ //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
ĀpŚS, 20, 17, 14.1 savyān udgrathya dakṣiṇān prasrasya savyān ūrūn āghnānā anabhidhūnvatyas triḥ pratipariyanti //
ĀpŚS, 22, 25, 15.0 yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati //