Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): grahagrahaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ / (1.1) Par.?
devo devebhyaḥ pavasva yeṣāṃ bhāgo 'si // (1.2) Par.?
madhumatīr na iṣas kṛdhi / (2.1) Par.?
yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā / (2.2) Par.?
svāhā / (2.3) Par.?
urv antarikṣam anvemi // (2.4) Par.?
svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya / (3.1) Par.?
devebhyas tvā marīcipebhyaḥ / (3.2) Par.?
devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ / (3.3) Par.?
prāṇāya tvā / (3.4) Par.?
vyānāya tvā // (3.5) Par.?
upayāmagṛhīto 'sy antaryaccha maghavan pāhi somam / (4.1) Par.?
uruṣya rāya eṣo yajasva // (4.2) Par.?
antas te dyāvāpṛthivī dadhāmy antardadhāmy urv antarikṣam / (5.1) Par.?
sajūr devebhir avaraiḥ paraiś cāntaryāme maghavan mādayasva // (5.2) Par.?
svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya / (6.1) Par.?
devebhyas tvā marīcipebhyaḥ / (6.2) Par.?
udānāya tvā // (6.3) Par.?
ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra / (7.1) Par.?
upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam / (7.2) Par.?
vāyave tvā // (7.3) Par.?
indravāyū ime sutā upa prayobhir āgatam / (8.1) Par.?
indavo vām uśanti hi / (8.2) Par.?
upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvā / (8.3) Par.?
eṣa te yoniḥ / (8.4) Par.?
sajoṣobhyāṃ tvā // (8.5) Par.?
ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā / (9.1) Par.?
mamed iha śrutaṃ havam / (9.2) Par.?
upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā // (9.3) Par.?
rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ / (10.1) Par.?
tāṃ dhenuṃ mitrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm / (10.2) Par.?
eṣa te yonir ṛtāyubhyāṃ tvā // (10.3) Par.?
yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī / (11.1) Par.?
tayā yajñaṃ mimikṣatam / (11.2) Par.?
upayāmagṛhīto 'sy aśvibhyāṃ tvā / (11.3) Par.?
eṣa te yonir mādhvībhyāṃ tvā // (11.4) Par.?
taṃ pratnathā pūrvathā viśvathemathā jyeṣṭhatātiṃ barhiṣadaṃ svarvidam / (12.1) Par.?
pratīcīnaṃ vṛjanaṃ dohase dhunim āśuṃ jayantam anu yāsu vardhase / (12.2) Par.?
upayāmagṛhīto 'si śaṇḍāya tvā / (12.3) Par.?
eṣa te yonir vīratāṃ pāhi / (12.4) Par.?
apamṛṣṭaḥ śaṇḍaḥ / (12.5) Par.?
devās tvā śukrapāḥ praṇayantu / (12.6) Par.?
anādhṛṣṭāsi // (12.7) Par.?
suvīro vīrān prajanayan parīhy abhi rāyaspoṣeṇa yajamānam / (13.1) Par.?
saṃjagmāno divā pṛthivyā śukraḥ śukraśociṣā / (13.2) Par.?
nirastaḥ śaṇḍaḥ / (13.3) Par.?
śukrasyādhiṣṭhānam asi // (13.4) Par.?
acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma / (14.1) Par.?
sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ // (14.2) Par.?
sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā / (15.1) Par.?
tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā / (15.2) Par.?
ayāḍ agnīt // (15.3) Par.?
ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne / (16.1) Par.?
imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti / (16.2) Par.?
upayāmagṛhīto 'si markāya tvā // (16.3) Par.?
mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā / (17.1) Par.?
ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau / (17.2) Par.?
eṣa te yoniḥ prajāḥ pāhi / (17.3) Par.?
apamṛṣṭo markaḥ / (17.4) Par.?
devās tvā manthipāḥ praṇayantu / (17.5) Par.?
anādhṛṣṭāsi // (17.6) Par.?
suprajāḥ prajāḥ prajanayan parīhy abhi rāyaspoṣeṇa yajamānam / (18.1) Par.?
saṃjagmāno divā pṛthivyā manthī manthiśociṣā / (18.2) Par.?
nirasto markaḥ / (18.3) Par.?
manthino 'dhiṣṭhānam asi // (18.4) Par.?
ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha / (19.1) Par.?
apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam // (19.2) Par.?
upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi // (20.1) Par.?
somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ / (21.1) Par.?
eṣa te yonir viśvebhyas tvā devebhyaḥ // (21.2) Par.?
upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi / (22.1) Par.?
yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā / (22.2) Par.?
eṣa te yonir ukthebhyas tvā / (22.3) Par.?
devebhyas tvā devāvyaṃ gṛhṇāmi yajñasyāyuṣe gṛhṇāmi // (22.4) Par.?
mitrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi / (23.1) Par.?
indrāya tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi / (23.2) Par.?
indrāgnibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi / (23.3) Par.?
indrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi / (23.4) Par.?
indrābṛhaspatibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi / (23.5) Par.?
indrāviṣṇubhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi // (23.6) Par.?
mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim / (24.1) Par.?
kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ // (24.2) Par.?
upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ / (25.1) Par.?
eṣa te yonir vaiśvānarāya tvā / (25.2) Par.?
dhruvaṃ dhruveṇa manasā vācā somam avanayāmi / (25.3) Par.?
athā na indra id viśo 'sapatnāḥ samanasas karat // (25.4) Par.?
yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt / (26.1) Par.?
adhvaryor vā pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā / (26.2) Par.?
devānām utkramaṇam asi // (26.3) Par.?
prāṇāya me varcodā varcase pavasva / (27.1) Par.?
vyānāya me varcodā varcase pavasva / (27.2) Par.?
udānāya me varcodā varcase pavasva / (27.3) Par.?
vāce me varcodā varcase pavasva / (27.4) Par.?
kratūdakṣābhyāṃ me varcodā varcase pavasva / (27.5) Par.?
śrotrāya me varcodā varcase pavasva / (27.6) Par.?
cakṣurbhyāṃ me varcodasau varcase pavethām // (27.7) Par.?
ātmane me varcodā varcase pavasva / (28.1) Par.?
ojase me varcodā varcase pavasva / (28.2) Par.?
āyuṣe me varcodā varcase pavasva / (28.3) Par.?
viśvābhyo me prajābhyo varcodasau varcase pavethām // (28.4) Par.?
ko 'si katamo 'si kasyāsi ko nāmāsi / (29.1) Par.?
yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma / (29.2) Par.?
bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ // (29.3) Par.?
upayāmagṛhīto 'si madhave tvā / (30.1) Par.?
upayāmagṛhīto 'si mādhavāya tvā / (30.2) Par.?
upayāmagṛhīto 'si śukrāya tvā / (30.3) Par.?
upayāmagṛhīto 'si śucaye tvā / (30.4) Par.?
upayāmagṛhīto 'si nabhase tvā / (30.5) Par.?
upayāmagṛhīto 'si nabhasyāya tvā / (30.6) Par.?
upayāmagṛhīto 'sīṣe tvā / (30.7) Par.?
upayāmagṛhīto 'sy ūrje tvā / (30.8) Par.?
upayāmagṛhīto 'si sahase tvā / (30.9) Par.?
upayāmagṛhīto 'si sahasyāya tvā / (30.10) Par.?
upayāmagṛhīto 'si tapase tvā / (30.11) Par.?
upayāmagṛhīto 'si tapasyāya tvā / (30.12) Par.?
upayāmagṛhīto 'sy aṃhasaspataye tvā // (30.13) Par.?
indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam / (31.1) Par.?
asya pātaṃ dhiyeṣitā / (31.2) Par.?
upayāmagṛhīto 'sīndrāgnibhyāṃ tvā / (31.3) Par.?
eṣa te yonir indrāgnibhyāṃ tvā // (31.4) Par.?
ā ghā ye agnim indhate stṛṇanti barhir ānuṣak / (32.1) Par.?
yeṣām indro yuvā sakhā / (32.2) Par.?
upayāmagṛhīto 'sy agnīndrābhyāṃ tvā / (32.3) Par.?
eṣa te yonir agnīndrābhyāṃ tvā // (32.4) Par.?
omāsaś carṣaṇīdhṛto viśve devāsa āgata / (33.1) Par.?
dāśvāṃso dāśuṣaḥ sutam / (33.2) Par.?
upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ / (33.3) Par.?
eṣa te yonir viśvebhyas tvā devebhyaḥ // (33.4) Par.?
viśve devāsa āgata śṛṇutā ma imaṃ havam / (34.1) Par.?
edaṃ barhir niṣīdata / (34.2) Par.?
upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ / (34.3) Par.?
eṣa te yonir viśvebhyas tvā devebhyaḥ // (34.4) Par.?
indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya / (35.1) Par.?
tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ / (35.2) Par.?
upayāmagṛhīto 'sīndrāya tvā marutvate / (35.3) Par.?
eṣa te yonir indrāya tvā marutvate // (35.4) Par.?
marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram / (36.1) Par.?
viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema / (36.2) Par.?
upayāmagṛhīto 'sīndrāya tvā marutvate / (36.3) Par.?
eṣa te yonir indrāya tvā marutvate / (36.4) Par.?
upayāmagṛhīto 'si marutāṃ tvaujase // (36.5) Par.?
sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān / (37.1) Par.?
jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ / (37.2) Par.?
upayāmagṛhīto 'sīndrāya tvā marutvate / (37.3) Par.?
eṣa te yonir indrāya tvā marutvate // (37.4) Par.?
marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya / (38.1) Par.?
āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām / (38.2) Par.?
upayāmagṛhīto 'sīndrāya tvā marutvate / (38.3) Par.?
eṣa te yonir indrāya tvā marutvate // (38.4) Par.?
mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ / (39.1) Par.?
asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt / (39.2) Par.?
upayāmagṛhīto 'si mahendrāya tvā / (39.3) Par.?
eṣa te yonir mahendrāya tvā // (39.4) Par.?
mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva / (40.1) Par.?
stomair vatsasya vāvṛdhe / (40.2) Par.?
upayāmagṛhīto 'si mahendrāya tvā / (40.3) Par.?
eṣa te yonir mahendrāya tvā // (40.4) Par.?
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ / (41.1) Par.?
dṛśe viśvāya sūryaṃ svāhā // (41.2) Par.?
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ / (42.1) Par.?
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca svāhā // (42.2) Par.?
agne naya supathā rāye asmān viśvāni deva vayunāni vidvān / (43.1) Par.?
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema svāhā // (43.2) Par.?
ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan / (44.1) Par.?
ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā // (44.2) Par.?
rūpeṇa vo rūpam abhyāgāṃ tutho vo viśvavedā vibhajatu / (45.1) Par.?
ṛtasya pathā preta candradakṣiṇāḥ / (45.2) Par.?
vi svaḥ paśya vy antarikṣam / (45.3) Par.?
yatasva sadasyaiḥ // (45.4) Par.?
brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam / (46.1) Par.?
asmadrātā devatrā gacchata pradātāram āviśata // (46.2) Par.?
agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre / (47.1) Par.?
rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre / (47.2) Par.?
bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre / (47.3) Par.?
yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre // (47.4) Par.?
ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt / (48.1) Par.?
kāmo dātā kāmaḥ pratigrahītā kāmaitat te // (48.2) Par.?
Duration=1.5060648918152 secs.