Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 51, 7.0 kurvīta haiva niṣkṛtim api heṣṭyā yajeta //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 73, 2.0 so 'gnim api mukhād asisṛkṣata //
JB, 1, 81, 7.0 asti hi tatrāpy ādityasya nyaktaṃ //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 101, 6.0 api vainad vālena vicchindyāt //
JB, 1, 102, 23.0 api parāṅ yan paścād vadataḥ śṛṇoti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
JB, 1, 167, 12.0 taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti //
JB, 1, 167, 15.0 taddhāpi chāyāṃ paryavekṣetātmano 'praṇāśāya //
JB, 1, 167, 17.0 tad api vijñānam asat //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 171, 14.0 api ha tac chulbakaṃ pradadāha yenānuveṣṭita āsa //
JB, 1, 204, 7.0 tad u śvastanavad api prajāyā upakᄆptam //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 4.0 api ha vā asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 236, 2.0 api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 246, 27.0 api tv iha teṣu bhavati //
JB, 1, 249, 18.0 atho haitā yaśa evāpy anyāsāṃ devatānām //
JB, 1, 254, 56.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 257, 3.0 api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam //
JB, 1, 259, 18.0 yo hi tad api vālena vīyāt sa evainad vicchindyāt //
JB, 1, 260, 23.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 267, 15.0 retasyaivāpi sarva ātmā //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 279, 16.0 eta evāpi sarve devā yat stotrāṇi //
JB, 1, 282, 5.0 taddhāpi paṇāyyaṃ yasya prekṣyaivāyan //
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 25.0 api vā etasyai prātassavane 'pi mādhyaṃdine savane 'pi tṛtīyasavane //
JB, 1, 284, 25.0 api vā etasyai prātassavane 'pi mādhyaṃdine savane 'pi tṛtīyasavane //
JB, 1, 284, 25.0 api vā etasyai prātassavane 'pi mādhyaṃdine savane 'pi tṛtīyasavane //
JB, 1, 284, 26.0 api vā etasyai brahmaṇy api kṣatre 'pi viśi //
JB, 1, 284, 26.0 api vā etasyai brahmaṇy api kṣatre 'pi viśi //
JB, 1, 284, 26.0 api vā etasyai brahmaṇy api kṣatre 'pi viśi //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 285, 9.0 api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti //
JB, 1, 288, 16.0 sābravīd apy aham ayānīti //
JB, 1, 288, 26.0 sābravīd apy aham ayānīti //
JB, 1, 290, 2.0 sāpyayanakāmād aṣṭākṣarāṇi padāni cakre //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 291, 24.0 sa yo 'pi daśa kṛtvo yajeta bṛhatsāmnaiva yajeteti //
JB, 1, 293, 6.0 evaṃ ha vā etat pareṇāpi samudraṃ dadṛśe //
JB, 1, 315, 13.0 taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet //
JB, 1, 320, 10.0 yady apy āgneyam evājyam apivahec chūnye amū savane yātayāmnī syātām //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 349, 12.0 atha haike 'bhyudite 'py eva nililyire //
JB, 1, 352, 19.0 dīrṇasya parilipsetāpi //
JB, 1, 353, 18.0 yady udgāyeyur api teṣām eva sampracchindyuḥ //
JB, 1, 353, 20.0 yadi bahirvedi carantam abhy astam iyād api vā śrāvayeyur gṛhapatāv upahavam iccheta //
JB, 1, 354, 2.0 api giriṃ dhāveyuḥ //
JB, 1, 361, 12.0 tasmād u haivaṃ vidvān apy utkāśe dīkṣeta //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 249, 2.0 tadanukṛtīdam apy etarhi rājñe pratiprocya viśaṃ jinvanti //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //