Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārmedhaṃ nāthakāmaḥ kurvīta // (1) Par.?
nṛmedhaś ca vai suvrataś ca bhrātarau // (2) Par.?
tau ha nikānviyādadhāte // (3) Par.?
sa ha nṛmedhaḥ suvratasyojjagau // (4) Par.?
taddha yajñāyajñīyenaivāstutam āsa // (5) Par.?
atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti // (6) Par.?
taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti // (7) Par.?
taṃ haudumbaryām anuveṣṭya śaṇaśalākābhir upādīpayāṃcakāra // (8) Par.?
so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti // (9) Par.?
sa etat sāmāpaśyat // (10) Par.?
tenāstuta // (11) Par.?
tato vai sa gātuṃ nātham avindata // (12) Par.?
nainam agnir adahat // (13) Par.?
api ha tac chulbakaṃ pradadāha yenānuveṣṭita āsa // (14) Par.?
tad etad gātuvin nāthavit sāma // (15) Par.?
gātuṃ vai sa tan nātham avindata // (16) Par.?
vindate gātuṃ nāthaṃ ya evaṃ veda // (17) Par.?
yad u nṛmedho 'paśyat tasmān nārmedham ity ākhyāyate // (18) Par.?
Duration=0.070850849151611 secs.